SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ------------------ अध्ययनं [१२], ----------------- मूलं [९१,९२] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९१,९२] ताधर्म- खाभिनिवेशेन च-विपर्यासाभिमानेन व्युग्राहयन्-विविधत्वेनाधिक्येन च ग्राहयन् व्युत्पादयन्-अव्युत्पन्नमतिं व्युत्पन्नं कुर्वन् ||१२उदककथाङ्गम. 'संते'इत्यादि सतो-विद्यमानान् 'तचेति तत्त्वरूपानैदंपर्यसमन्वितानित्यर्थः, अत एव तथ्यान्-सत्यान् , एतदेव व्यति- ज्ञाते परि रेकेणोच्यते-अवितथान् न वितथानित्यर्थः, किमुक्तं भवति ?-सद्भूतान् सता प्रकारेण भूतान्-यातान् सद्भूतान् एकार्थी वैते खोदकं सू. ॥१७७॥ शब्दाः, 'अभिगमणट्ठयाए' अवगमलक्षणाय अर्थायेत्यर्थः, 'एतमटुंति एवं(त)-पुद्गलानामपरापरपरिणामलक्षणमर्थ ||९१ सुबुINI'उवाइणावित्तए'ति उपादापयितुं प्राहयितुमित्यर्थः, 'अंतरावणाउ'ति परिखोदकमार्गान्तरालवचिनो हात् कुम्भका- द्धि कृता रसम्बन्धिन इत्यर्थः, 'सज्जखारं'ति सद्यो भस, 'अच्छे'त्यादि, अच्छ-निर्मल, पथ्य-आरोग्यकरं जायं-प्रधानमिति जितशत्राभावः, तनुकं-लघु सुजरमिति हृदयं, 'उद्गसंभारणिजेहिं ति उदकवासकैः बालकमुस्तादिभिः संमारयति-संभृतं करोति । इहाध्ययने यद्यपि सूत्रेणोपनयो न दर्शितः तथाऽप्येवं द्रष्टव्यः-"मिच्छत्तमोहियमणा पावपसत्तावि' पापिणो विगुणा । फरिहोदगंव गुणिणो हवंति वरगुरुपसायाओ ॥१॥"ति [ मिथ्यालमोहितमनसः पापप्रसक्ता अपि प्राणिनो विगुणाः । परिखो-18 दकमिव गुणिनो भवन्ति वरगुरुप्रसादात् ॥१॥] द्वादशज्ञातविवरणं समाप्तम् ।। 81 बाँधः सू. दीप अनुक्रम [१४३-१४४] seeeeeeeeeeeeeeeeeera ॥१७७॥ अत्र अध्ययनं-१२ परिसमाप्तम् ~ 357~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy