SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१३], ----------------- मूलं [९३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: शाताधर्म Deepe कथाङ्गम. प्रत | १३दवुरज्ञातानन्दश्राद्धेन वाप्यादिकारणं सू. ॥१७८॥ सत्राक [९३] e दीप अनुक्रम [१४५] चेतिए सेणिए राया, तत्थ णं रायगिहे णंदे णामं मणियारसेट्टी अहे दित्ते, तेणं कालेणं २ अहं गोयमा! समोसड्डे परिसा णिग्गया, सेणिए राया निग्गए, तते णं से नंदे मणियारसेट्ठी इमीसे कहाए लट्टे समाणे पहाए पायचारेणं जाव पज्जुवासति, गंदे धम्म सोचा समणोवासए जाते, तते णं अहं रायगिहाओ पडिनिक्खन्ते बहिया जणवयविहारं विहरामि, ततेणं से गंदे मणियारसेट्ठी अन्नया कदाइ असाहुदंसणेण य अपज्जुवासणाए य अणणुसासणाए य असुस्सूसणाए य सम्मत्तपजवेहि परिहायमाणेहिं २मिच्छत्तपज्जवेहिं परिवड्डमाणेहिं २ मिच्छत्तं विप्पडिवन्ने जाए यावि होत्या, तते णं नंदे मणियारसेट्ठी अन्नता गिम्हकालसमयंसि जेट्ठामूलंसि मासंसि अट्ठमभत्तं परिगण्हति २ पोसहसालाए जाव विहरति, तते णं णंदस्स अट्ठमभत्तंसि परिणममाणंसि तण्हाए छुहाए य अभिभूतस्स समाणस्स इमेयारूवे अन्भत्थिते ५-धन्नाणं ते जाव ईसरपभितओ जेसिं णं रायगिहस्स बहिया बहूओ वावीतो पोक्खरणीओ जाव सरसरपंतियाओ जत्थ णं बहुजणो ण्हातिय पियति य पाणियं च संवहति, सेयं खलु ममं कल्लं पाउ० सेणियं आपुच्छित्ता रायगिहस्स बहिया उत्तरपुरच्छिमे दिसिभाए वेभारपवयस्स अदूरसामंते वत्थुपाढगरोइतंसि भूमिभागंसि जाव णंदं पोक्खरणिं खणावेत्तएत्तिकटु एवं संपेहेति २ कल्लं पा० जाव पोसहं पारेति २ हाते कयबलिकम्मे मित्तणाइ जाव संपरिखुडे महत्थ जाव पाहुडं रायारिहं गेण्हति २जेणेव सेणिए राया तेणेव उवा ०२ जाव पाहुडं उवट्ठवेति २ एवं व-इच्छामि णं सामी! तुन्भेहिं अन्भणु eeerasasraee ॥१७८॥ दर्दुरकदेवस्य पूर्वभव - नन्द-मणिकारश्रेष्ठिन: कथा ~359~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy