SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [९१, ९२] दीप अनुक्रम [१४३ -१४४] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) श्रुतस्कन्ध: [१] अध्ययनं [१२], मूलं [ ९१, ९२ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्म कथाङ्गम्. ॥१७६॥ sentatasheets ० तरणं से जियसत्तू सुबुद्धिस्स अमवस्स अंतिए पंचाणुवइयं जाव दुवालसविहं सावयधम्मं पडिवज्जइ, तते गं जितसत्तू समणोवासए अभिगयजीवाजीवे जाव पडिला भेमाणे विहरति । तेणं कालेणं २ धेरागमणं जियसत्तू राया सुबुद्धी य निग्गच्छति, सुबुद्धी धम्मं सोचा जं गवरं जियसत्तुं आपुच्छामि जाव पयामि, अहासुहं देवा० १, तते णं सुबुद्धी जेणेव जितसत्तू तेणेव उचा० २ एवं व० एवं खलु सामी ! मए थेराणं अंतिए घम्मे निसन्ते सेऽविय धम्मे इच्छियपडिच्छिए ३, तए णं अहं सामी ! संसारभरि भी जाव इच्छामि णं तुम्भेहिं अन्भणुन्नाए स० जाव पवइन्तए, तते णं जितसत् सुबुद्धिं एवं व० - अच्छासु ताव देवाणु० 1 कतिवयातिं वासाइं उरालातिं जाव भुंजमाणा ततो पच्छा errओ राणं अंतिए मुंडे भवित्ता जाव पवइस्सामो, तते णं सुबुद्धी जितसत्तुस्स एयम पडि णेति, तते णं तस्स जितसत्तुस्स सुबुद्धीणा सद्धिं विपुलाई माणुस्स० पचणुभवमाणस्स दुबालस वासाई वीतिताई तेणं कालेणं २ थेरागमणं तते गं जितसत्तू धम्मं सोचा एवं जं नवरं देवा० ! सुबुद्धिं आमंमि जेट्ठपुत्तं रज्जे उवेमि, तए णं तुभं जाव पवयामि, अहासुहं, तते णं जितसत्तू जेणेव सए गिहे तेणेव उवा० २ सुबुद्धिं सहावेति २ एवं वयासी एवं खलु भए धेराणं जाव पवज्जामि, तुमं णं किं करेसि ?, तते णं सुबुद्धी जितसत्तुं एवं व०-जाव के० अन्ने आहारे वा जाव पचयामि तं जति णं देवा० जाब पढयह गच्छह णं देवाणु०! जेद्वपुत्तं च कुटुंबे ठावेहि २ सीयं दुरुहित्ताणं ममं अंतिए सीया Education International For Pasta Use Only ~ 355~ १२ उदकज्ञाते परिखोदकं सू. ९१ सुबुद्धिकृतो ९ जितशत्रोबोधः सु. ९२ ॥१७६॥ or
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy