SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१२], ----------- --- मूलं [९१,९२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९१,९२] c erseme रनो संताणं जाव सन्भूताणं जिणपन्नत्ताणं भावाणं अभिगमणट्टयाए एतमट्ठ उवाइणावेत्तए, एवं संपेहेमि २तं चेव जाव पाणियपरियं सहावेमि २ एवं वदामि-तुम णं देवाणु ! उदगरतणं जितसत्तुस्स रन्नो भोयणवेलाए उवणेहि, तं एएणं कारणेणं सामी ! एस से फरिहोदए । तते गं जितसत्तू राया सुबुद्धिस्स अमचस्स एवमातिक्खमाणस्स ४ एतमझु नो सद्दहति ३ असहमाणे ३ अम्भितरहाणिज्जे पुरिसे सद्दावेति २ एवं वदासी-गच्छह णं तुम्भे देवाणुप्पिया! अंतरावणाओ नवघडए पडए य गेण्हह जाच उद्गसंहारणिज्जेहिं दवेहिं संभारेह तेऽवि तहेव संभारेति २ जितसत्तुस्स उवणेति, तते णं जितसत्तू राया तं उदगरयणं करयलंसि आसाएति आसातणिजं जाव सविंदियगायपल्हायणिज्जं जाणिसासुबुद्धि अमचं सद्दावेति २एवं व०-सुबुद्धी! एए णं तुमे संता तथा जाव सन्भूया भावा कतो उवलद्धा, तते णं सुबुद्धी जितसत्तुं एवं वदासी-एए णं सामी ! मए संता जाव भावा जिणवयणातो उवलद्धा, तते णं जितसत्तु सुवुद्धि एवं व०-तं इच्छामि गं देवाणु ! तब अंतिए जिणवयणं निसामेत्तए, तते गं सुबुद्धी जितसत्तुस्स विचितं केवलिपन्नत्तं चाउजामं धम्म परिकहेइ, तमाइक्वति जहा जीवा बझंति जाव पंच अणुषयाति, तते णं जितसत्तू सुबुद्धिस्स अंतिए धम्मं सोचा णिसम्म हट्ट सुबुद्धिं अमचं एवं व०-सद्दहामि णं देवाणुप्पिया! निग्गंध पावयणं ३ जाव से जहेयं तुम्भे वयह, तं इच्छामि गं तव अंतिए पंचाणुषइयं सत्तसिक्खावइयं जाव उवसंपज्जित्ताणं विहरित्तए, अहासुहं देवा! मा पडि दीप अनुक्रम [१४३ -१४४] Re ~354~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy