SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [८२-८८] + गाथा: दीप अनुक्रम [१२३ -१४०] “ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्ति:) अध्ययन [ ९ ], मूलं [ ८२-८८] + गाथा: आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः श्रुतस्कन्धः [१] मुनि दीपरत्नसागरेण संकलित Educator यम नो आति नो परि० णो अवयक्वंति, अणाढायमाणा अपरि० अणवयक्खमाणा सेलरण जक्खेण सद्धिं लवणसमुदं मज्झमज्झेणं वीतिवयंति, तते णं सा रयणदीवदेवया ते मागंदिया जाहे नो संचाएति यहूहिं पडिलोमेहि य एवसोहि य चालितए वा खोभित्राए वा विपरिणामित्तए या लोभित्तए वा ता महुरेहि सिंगारेहि य कलुणेहि य उवसग्गेहि य उवसग्गेउं पयत्ता यावि होत्या; हं भो मागंदियदारगा ! जति णं तुब्भेहिं देवाणुप्पिया! मए सद्धिं हसियाणि य रमियाणि य ललियाणि य कीलियाणि य हिंडियाणि य मोहियाणि य ताहे णं तुम्भे सवातिं अगणेमाणा ममं विप्पहाय सेलएणं सद्धिं लवणसमुद्दे मज्झमज्झेणं बीइवयह, तते णं सा रयणदीवदेवया जिणरक्खियरस मण ओहिणा आभापति आभोएता एवं वदासी - णिचंऽपिय णं अहं जिणपालियरस अणिट्ठा ५ निबं मम जिणपालिए अणिट्टे ५ निबंपिय णं अहं जिणरक्खियस्स इट्ठा ५ नियंपिय णं ममं जिणरक्लिए इहे ५, जति णं ममं जिणपालिए रोयमाणी कंदमाणीं सोयमाणी तिप्पमाण विलवमाणीं णावयक्खति किरणं तुमं जिणरक्खिया ! ममं रोयमाणि जाव णावयक्खसि ?, तते णं- 'सा पवररयणदीवस्स देवया ओहिणा उ जिणरक्खियस्स मणं । नाऊण वधनिमित्तं उवरि मागंदियदारगाणं दोन्हंपि ॥ १ ॥ दोसकलिया सललियं णाणाविहचुण्णवासमीसं (सियं) दिवं । धाणमणनिव्युइकरं सोउयसुरभिकुसुपहुंचमाणी ॥ २ ॥ णाणामणिकणगरयणघंदियखिखिणिणेकरमे हलभूसणरवेणं । दिसाओ विदि For Pale Only ~332~ For
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy