SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [८२-८८] + गाथा: दीप अनुक्रम [१२३ -१४०] श्रुतस्कन्धः [१] मुनि दीपरत्नसागरेण संकलित ज्ञाताधर्मकथाङ्गम्. ॥१६४॥ “ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्तिः ) अध्ययनं [९], मूलं [८२-८८] + गाथा: आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः Education Internation रए एवं वदासी-हं भो मार्गदिया ! आरुह णं देवाणुपिया ! मम पिसि, तते णं ते मार्गदिय० ह सेलगस्स जक्खस्स पणामं करेंति २ सेलगस्स पिट्ठि दुखढा, तते णं से सेलए ते मागंदिय० दुरुदे जाणित्ता सत्ततापमाणमेत्तातिं उहुं बेहासं उत्पयति, उप्पइत्ता य ताए उक्किद्वार तुरियाए देवयाए लवणसमुदं मज्झंमज्झेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे जेणेव चंपा नयरी तेणेव पहारेत्थ गम ए (सूत्र ८३ ) तते णं सा रयणदीवदेवया लवणसमुद्रं तिसत्तखुत्तो अणुपरियद्दति जं तत्थ तणं वा जाव एंडेति, जेणेव पासायवडेंसए तेणेव उवागच्छति २ ते मागंदिया पासायवर्डिसए अपासमाणी जेणेव पुरच्छिमिले वणसंडे जाव सङ्घतो समंता मग्गणगवेसणं करेति २ तेर्सि मायंदियदारगाणं कच्छ सुतिं वा ३ अलभमाणी जेणेव उत्तरिल्ले एवं चैव पचत्थिमिल्लेवि जाव अपासमाणी ओहिं पउंजति, ते मार्गदियदारए सेलएणं सद्धिं लवणसमुदं मज्झमज्झेणं बीइवयमाणे २ पासति २ आसुरुत्ता असिखेडगं गेहति २ सतह जाव उप्पयति २ ताए उक्किट्ठाए जेणेव मागंदिय० तेणेव उवा०२ एवं व०-हं भो मागंदिय० अप्पत्थियपत्थिया किण्णं तुम्भे जाणह ममं विप्पजहाय सेलएणं जक्खेणं सद्धिं लवणसमुदं मांमझेणं वीतीयमाणा ?, तं एवमवि गए जइ णं तुम्भे ममं अवयक्खह तो मे अस्थि जीवियं, अहणं arrar तो भे इमेणं नीलुप्पलगवल जाव एडेमि, तते णं ते मागंदियदारया रयणदीवदेवयाए अंतिए एयमहं सो० जिस अभीया अतत्था अणुविग्गा अक्खुभिया असंभंता रयणदीवदेवयाए For Parts Only ~ 331~ ९ माक न्दीज्ञावे शैलकयक्षपृष्ठेआरो हः सू. ८३ जिनरक्षितचलनं सू. ८४ ॥१६४॥ wor
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy