SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [७४,७५] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७४,७५] गाथा: सज्जह रज्जह गिजाह मुजाह अजमोववजह, एवं खलु देवाणु। तुम्हे अम्हे इमाओ तचे भवग्गहणे अवरविदेहवासे सलिलावर्तिसि विजए वीयसोगाए रायहाणीए महब्बलपामोक्खा सत्तवि य वालवयंसया रायाणो होत्था सहजाया जाव पचतिता, तए णं अहं देवाणुप्पिया! इमेणं कारणेणं इत्थीनामगोयं कम्मं निवत्तेमि जति णं तुभं चोत्थं उपसंपजित्ताणं विहरह तते णं अहं छ8 उपसंपज्जित्ताणं विहरामि सेसं तहेव सवं, तते णं तुम्भे देवाणुप्पिया! कालमासे कालं किया जयंते विमाणे उववण्णा तत्थ णं तुम्भे देसूणाति बत्तीसाति सागरोवमाई ठिती, तते ण तुन्भे ताओ देवलोयाओ अणंतरं चयं चइता इहेव जंबुद्दीवे २ जाव साई २ रज्जाति उवसंपजित्ताणं विहरह, तते णं अहं देवाणुताओ देवलोयाओ आउक्खएणं जाव दारियत्ताए पञ्चायाया,-किंथ तयं पम्हुटुंज थ तया भी जयंत पवरमि । वुत्था समयनिबद्धं देवा! तं संभरह जाति ॥१॥ तते गं तेर्सि जियसत्तुपामोक्खाणं छण्हं रायाणं मल्लीए विदेहराय० अंतिए एतमढे सोचा णिसम्म सुभेणं परिणामेणं पसत्येणं अजस वसाणेणं लेसाहिं विसुज्झमाणीहिं तयावरणियाणं० ईहाबूह० जाव सणिज्जाइस्सरणे समुष्पन्ने, एयमह सम्म अभिसमागच्छति, तए णं मल्ली अरहा जितसत्तुपामोक्खे छप्पि रायाणो समुप्पण्णजाइसरणे जाणित्ता गम्भघराणं दाराई विहाडावेति,तते णं ते जितसत्तुपामोक्खा जेणेव मल्ली अरहातेणेव उवागञ्छति२ततेणं महन्यलपामोक्खा सत्तविय बालवयंसा एगयओ अभिसमन्नागया यावि होत्था,तते णं मल्लीए अरहाते दीप अनुक्रम [९२-९५] भगवती मल्लिजिन एवं पूर्वभवानां मित्राणां प्रातिबोध: ~298~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy