________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [७४,७५] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [७४,७५]
जाताधर्मकयामू
दमध्यध्ययने युद्धपराजये प्रतिमया बोधः सू.
॥१४८॥
गाथा:
जितसत्तुपामोक्खे छप्पिय रायाणो एवं व-एवं खलु अहं देवा! संसारभयउबिग्गा जाव पपयामि तं तुम्भे णं किं करेह किं चववसह जाव किं भे हियसामत्थे ?.जियसत्त० मालिं अरहं एवं बयासी-जति णं तुम्भे देवा! संसार जाव पबयाह अम्हे णं देवा! के अण्णे आलंबणे वा आहारे वा पडिबंधे था जह चेव णं देवा! तुम्भे अम्हे इओ तच्चे भवग्गहणे बहुसु कजेसु य मेढी पमाणं जाव धम्मधुरा होत्था तहा चेव णं देवा इपिहपि जाव भविस्सह,अम्हेविय णं देवाणु संसारभउधिग्गा जाव भीया जम्मणमरणाणं देवाणुप्पियाणं सद्धिं मुंडा भवित्ता जाच पच्चयामो.तते णं मल्ली अरहा तेजितसत्तपामो. क्खे एवं बयासी-जण्णं तुम्भे संसार जाव मए सद्धिं पञ्चयह तं गच्छह णं तुम्भे देवा-सएहि २ रज्जेहिं जेट्टे पुत्ते रज्जे ठावेह रत्ता पुरिससहस्सवाहिणीओसीयाओदुरूहह दुरूदा समाणामम अंतियं पाउम्भवह, तते णं ते जितसत्तुपामुक्खा मल्लिस्स अरहतो एतमढे पडिमुणेति, तते णं मल्ली अरहा ते जितसत्तु० गहाय जेणेव कुंभए तेणेव उवागच्छद उवागच्छित्ता कुंभगस्स पाए पाडेति, तते णं कुंभए ते जितसतु विपुलेणं असण ४ पुष्फवत्थगंधमल्लालंकारेणं सकारेति जाव पडिविसज्जेति, तते णं ते जियसतुपामोक्खा कुंभएणं रपणा विसजिया समाणा जेणेव साई २ रजाति जेणेव नगरात तेणेव उवा०२ सगाई रजाति उपसंपज्जित्ता विहरंति, तते णं मल्ली अरहा संवरछरावसाणे निक्खमिस्सामित्ति मणं पहारेति (सूत्रं ७५)
दीप अनुक्रम [९२-९५]
||१४८॥
| भगवती मल्लिजिन एवं पूर्वभवानां मित्राणां प्रातिबोध:
~299~