SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [७४,७५] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: जाताधर्म-1 प्रत सूत्रांक [७४,७५] कथाङ्गम् दमझ्यभ्ययने युद्ध पराजये ॥१४७॥ प्रतिमया बोधः सू. गाथा: छप्पिय रायाणो कल्लं पाउन्भूया जाव जालंतरेहि कणगमयं मत्थयछिडं पउमुप्पलपिहाणं पडिमं पासति, एस गं मल्ही विदेहरायवरकपणत्तिकमलीए विदेहरूवे य जोवणे य लावणे य मुच्छिया गिद्धा जाव अझोववण्णा अणिमिसाए दिट्ठीए पेहमाणा २ चिट्ठति, तते णं सा मल्ली वि० पहाया जाव पायच्छित्ता सवालंकार बहूहिं खुजाहिं जाव परिक्खित्ता जेणेव जालघरए जेणेव कणयपडिमा तेणेच उवाग०२ तीसे कणगपडिमाए मत्थयाओतं पउमं अवणे ति, तते णं गंधे णिद्धावति से जहा नामए अहिमडेति वा जाव असुभतराए चेव, तते ण ते जियसत्तुपामोक्खा तेणं असुभेणं गंघेणं अभिभूया समाणा सरहिं २ उत्सरिजएहिं आसातिं पिहेंति २त्ता परम्मुहा चिट्ठति, तते णं सा मल्ली वि० ते जितसत्तुपामोक्खे एवं वयासी-किपणं तुम्भं देवाणुप्पिया! सएहिं २ उत्तरिजेहिं जाव परम्मुहा चिट्ठह ?, तते ण ते जितसत्नुपामोक्खा मल्ली वि० एवं वयंति-एवं खलु देवाणुपिए । अम्हे हमेणं असुभण गंधणं अभिभूया समाणा सएहि २ जाव चिट्ठामो, तते णं मल्ली वि० ते जितसत्तुपामुक्खे० जइ ता देवाणुपिया! इमीसे कणग. जाव पडिमाए कल्लाकाहिं ताओ मणुषणाओ असण ४ एगमेगे पिंडे पक्खिप्पमाणे २ इमेयारूवे असुभे पोग्गलपरिणामे इमस्स पुण ओरालियसरीरस्स खेलासबस्स बंतासवस्स पित्तासवस्स सुकसोणियपूयासवस्स दुरूवऊसासनीसासस्स दुख्वमुत्तपुतियपुरीसपुषणस्स सडण जाव धम्मस्स केरिसए परिणामे भविस्सति?, तं मा णं तुन्भे देवाणु ! माणुस्सएसु कामभोगेसु दीप अनुक्रम [९२-९५] ॥१४॥ भगवती मल्लिजिन एवं पूर्वभवानां मित्राणां प्रातिबोध: ~ 297~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy