SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [७४,७५] + गाथा: दीप अनुक्रम [९२-९५] श्रुतस्कन्धः [१] अध्ययनं [८], मूलं [ ७४, ७५ ] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्मकथाङ्गम्. ॥ १४४ ॥ Education Internation “ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्तिः ) मिहिलं रायहाणि मज्झंमज्झेणं जेणेव कुंभगस्स रन्नो भवणे जेणेव कण्णतेउरे जेणेव मल्ली विदेह० तेणेव उदागच्छ २ उदयपरिफासियाए दम्भोवरि पचत्थुयाए भिसियाए निसियति २ सा मल्लीए विदेह० पुरतो दाणधम्मं च जाव विहरति, तते णं मल्ली विदेहा चोक्खं परिवाइयं एवं वयासी-तुम्मे णं चोक्खे ! किंमूल धम्मे पत्ते, तते णं सा चोक्खा परिवाइया मल्लिं विदेहं एवं वदासी अम्हं णं देवाणुप्पिए । सोयमूलए घम्मे पण्णवेमि, जण्णं अम्हं किंचि असुई भवइ तण्णं उदरण य महियाए जाव अविग्घेणं सगं गच्छामो, तरणं मल्ली विदेह० चोक्खं परिवाइयं एवं वदासी-चोक्खा ! से जहा नामए केई पुरिसे रुहिरकर्य वत्थं रुहिरेण चैव धोवेजा अत्थि णं चोक्खा ! तस्स रुहिरकयरस वत्थस्स रुहिरेणं धोद्यमाणस्स काई सोही ?, नो इणट्ठे समद्वे, एवामेव चोक्खा ! तुम्भे णं पाणाइवाएणं जाव मिच्छादंसणसणं नत्थि काई सोही, जहा व तस्स रुहिरकयस्स वत्थस्स रुहिरेणं चैव घोषमाणस्स, तए सा चोक्खा परिवाइया मल्लीए विदेह० एवं बुत्ता समाणा संकिया कंखिया विइगिच्छिया भेयसमावण्णा जाया यावि होत्था, मल्लीए णो संचारति किंचिचि पामोक्खमाइक्खित्तए तुसिणीया तितं चोख मल्लीए बहुओ दासचेडीओ हीलति निंदति खिंसंति गरहंत अप्पेतिया रुयाति अप्पे० मुहमक्कडिया करेंति अप्पे० वग्घाडीओ करेंति अप्पे० तलमाणीओ निच्छुभंति, तए णं सो चोक्खा मल्लीए विदेह० दासचेडियाहिं जाव गरहिलमाणी हीलिजमाणी आसु जितशत्रु-राजा, तस्य वर्णनं For Parts Only ~ 291~ ८मल्यध्य यने परिआजका याः जितशत्रुनृपागमः सृ. ७४ ॥१४४॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy