SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [७४,७५] + गाथा: दीप अनुक्रम [९२-९५] श्रुतस्कन्धः [१] मुनि दीपरत्नसागरेण संकलित “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्तिः ) अध्ययनं [८], मूलं [ ७४, ७५ ] + गाथा आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः कत्ता जाव मिसिमिसेमाणी मल्लीए विदेहरायंवरकण्णाए पओसमावञ्चति, भिसियं गेण्हति २ कण्णतेराओ पडिनिक्खमति २ मिहिलाओ निग्गच्छति २ परिवाइयासंपरिवुडा जेणेव पंचाल जणवए जेणेव कंपिल्लपुरे बहूणं राइसर जाव परुवेमाणी विहरति, तए णं से जियसत्तू अन्नदा कदाई अंतेउरपरियाल सद्धिं संपरिवुडे एवं जाव विहरति, तते णं सा चोक्खा परिवाइया संपरिवडा जेणेव जितसंतुस्स रण्णो भवणे जेणेव जितसत्तू तेणेव उवागच्छइ २ ता अणुपविसति २ जियसत्तुं जएणं विजएणं वद्धावेति, तते णं से जितसत्तू चोक्खं परि० एज्जमाणं पासति २ सीहासणाओ अम्मुट्टेति २ चोक्खं सकारेति २ आसणेणं उवणिमंतेति, तते णं सा चोक्खा उदगपरिफासियाए जाब भिसियाए निविसइ, जिग्रसत्तुं रायं रज्जे व जाव अंतेउरे य कुसलोदंतं पुच्छर, तते णं सा चोक्खा जिसस रन्नो दाणधम्मं च जाव विहरति, तते गं से जियसत्तू अप्पणो ओरोहंसि जाव विम्हिए चोक्खं एवं वदासी - तुमं णं देवाणुप्पिया ! बहूणि गामागर जाव अडह बहूण य रातीसर गिहातिं अणुविससि तं अस्थियाई ते कस्सवि रन्नो वा जाव एरिसए ओरोहे दिवे जारिसए णं इमे मह उवरोहे ?, तए सा चोक्खा परिछाइया जियसत्तुं [ एवं वदासी ] ईसिं अवहसियं करेइ २ ( एवं व्यासी) एवं च सरिसए गं तुमं देवाणुपिया! तस्स अगडदद्दुरस्स ?, के णं देवाणुप्पिए । से अगडददुरे ?, जियसत्तू ! से जहा नामए अगडददुरे सिया, से णं तत्थ जाए तत्थेव बुडे अण्णं अगडं वा तलागं वा दहं वा जितशत्रु-राजा, तस्य वर्णनं For Parta Use Only ~ 292~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy