SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ आगम “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) (०६) श्रुतस्कन्ध: [१] ---------------अध्ययनं [८], .......-- मूलं [७३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सत्रांक [७३] का 'पमयवणंसिति गृहोद्याने हावभावविलासविडोयकलिएहि ति हावभाचादयः सामान्येन स्त्रीचेष्टाविशेषाः, विशेषः पुनरयम्-"हाबो मुखविकारः, स्याद्, भावश्चित्तसमुद्भवः । विलासो नेत्रजो मेयो, विभ्रमो भ्रूसमुद्भवः ॥१॥" इति, अन्ये | त्वेवं विलासमाहुः-"स्थानासनगमनानां हस्तभूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टोऽसौ विलासः स्यात् ॥१॥" विब्बोकलक्षणं चेदम्-"इष्टानामर्थानां प्राप्तावभिमानमर्भसम्भूतः । स्त्रीणामनादरकतो विम्बोको नाम विज्ञेयः ॥१॥" 'तूलियाउत्ति तूलिका बालमय्यचित्रलेखनकर्चिकाः, 'तदणुरूवं रूवंति दृष्ट्वा द्विपदाधुचितमाकारमिति, 'अंतेउरपरियालेण'न्ति अन्तःपुरा च परिवारश्न अन्तःपुरलक्षणो वा परिवारो यः स तथा ताभ्यां तेन वा सम्परिवृतः, लज्जितो वीडितो व्यईः इत्येते वयोऽपि पर्यायशब्दा: लजाप्रकर्षाभिधानायोक्ताः, 'लज्जणिवाए'चि लज्ज्यते यस्याः सा लजनीया। तेणं कालेणं २ पंचाले जणवए कंपिल्ले पुरे नयरे जियसत्तू नाम राया पंचालाहिवई, तस्स णं जितसनुस्स धारिणीपामोक्खं देविसहस्सं ओरोहे होत्या, तत्थ णं मिहिलाए चोक्खा नाम परिवाइया रिउक्वेद जाव परिणिहिया यावि होत्या, तते णं सा चोक्खा परिवाइया मिहिलाए बहणं राईसर जाव सस्थवाहपभितीणं पुरतो दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणी पण्णवेमाणी परूवेमाणी उवदंसेमाणी विहरति, तते णं सा चोक्खा परिवाइया अन्नया कयाई तिदंडं च कुंडियं च जाव धाउरत्ताओ य गेण्हइ २ परिवाइगावसहाओ पडिनिक्खमइ २ पविरलपरिवाइया सद्धिं संपरिचुडा दीप अनुक्रम [११] अदिनशत्रु-राजा, तस्य वर्णनं, जितशत्रु-राजा, तस्य वर्णनं ~290~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy