________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः )
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ---------------- मूलं [८,९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
कर
प्रत सूत्रांक [८,९]
दीप
बहुणा?, जुइगुणेहिं सुरवरविमाणवेलंबियवरघरए तंसि तारिसगंसि सपणिजंसि सालिंगणवहिए उभओ बिब्बोयणे दुहओ उन्नए मजेणयगंभीरे गंगापुलिणवालुयाउद्दालसालिसए उयचियखोमदुगुल्लपपडिकरपणे अच्छरयमलयनयतयकुसत्तलिंबसीहकेसरपचुत्थए सुविरइयरयत्साणे रत्तंसुयसंचुए सुरम्मे आइणगरूयबूरणवणीयतुल्लफासे पुचरत्तावरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी २ एगं महं सत्तुस्सेहं रययकूडसन्निहं नहयलंसि सोमं सोमागारं लीलायंतं जंभायमाणं मुहमतिगयं गयं पासित्ता णं पडिबुद्धा।तते णं साधारिणी देवी अयमेयारूवं जराल कल्लाणं सिवं धन्नं मंगलं सस्सिरीयं महासुमिणं पासित्ताणं पडिबुद्धा समाणी हहतुट्ठा चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया धाराहयकलंबपुप्फगंपिव समूससियरोमकूवातं सुमिणं ओगिण्हइ २ सयणिज्जाओ उट्टेति २पायपीढाप्तो पञ्चोकहइ पचोरुहइत्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गतीए जेणामेव से सेणिए राया तेणामेव उवागच्छड उवागच्छइत्ता सेणियं रायं ताहिं इट्टाहिं कंप्ताहिं पियाहिं मणुन्नाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरियाहिं हिययगमणिज्जाहिं हिययपल्हायणिज्जाहि मियमहररिभियगंभीरसस्सिरीयाहिं गिराहिं संलवमाणी २ पडियोहेर पडिबोहेत्ता सेणिएणं रन्ना अब्भणुनाया समाणी णाणामणिकणगरयणभत्तिचिसि भद्दासणंसि निसीयति २त्ता आसत्था विसत्था सुहासणवरगया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु सेणियं रायं एवं वदासी-एवं खलु अहं देवाणुप्पिया!
अनुक्रम [११,१२]
राज्ञी-धारिणी एवं तस्या: स्वप्नं
~ 28~