SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [६,७] दीप अनुक्रम [९,१०] “ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्तिः ) अध्ययनं [१], श्रुतस्कन्धः [१] मूलं [६,७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्म कथाङ्गम्. ॥ १२ ॥ सु-मत्रिअमात्यादिस्थानकेषु लब्धः - उपलब्धः प्रत्ययः - प्रतीतिर विसंवादिवचनं च यस्य स तथा 'विइण्णवियारे ति वितीर्णो| राज्ञाऽनुज्ञातो विचार: अवकाशो यस्य विश्वसनीयतात् असौ वितीर्णविचारः सर्वकार्यादिविति प्रकृतं, अथवा 'विष्णवियारे' विज्ञापिता राज्ञो लोकप्रयोजनानां निवेदयिता, किंबहुना ?- राज्य धुरचिन्तकोऽपि राज्यनिर्वाहकश्चाप्यभूत्, एतदेवाह - श्रेणिकस्य राज्ञो राज्यं च-राष्ट्रादिसमुदायात्मकं राष्ट्रं च जनपदं कोशं च भाण्डागारं कोष्ठागारं च धान्यगृहं बलं च-हस्त्यादिसैन्यं वाहनं च- बेसरादिकं पुरं च नगरमन्तःपुरं च अवरोधनं स्वयमेव- आत्मनैव समुत्प्रेक्षमाणो निरूपयन् समुत्प्रेक्षमाणो वा-व्यापारयन् इह च द्विर्वचनमाभीक्ष्ण्येऽवसेयं, 'विहरति' आस्ते स । तस्स णं सेणियस्स रन्नो धारिणी नामं देवी होत्था । जाब सेणियस्स रनो इट्ठा जाव विहरइ । (सूत्रं. ८) तए णं सा धारिणी देवी अन्नया कयाइ तंसि तारिसगंसि छककलट्ठमट्ठसंठियखंभुग्गयं पवरवरसालभंजियउज्जलमणिकणगरतणभूमियंबिडकजालद्धचंदणिजूहकंत रकणयालिचंद्र सालियाविभत्तिकलिते सरसच्छधाऊवलवण्णरए बाहिरओ दूमियघटुमट्ठे अभिंतरओ पत्तसुविलियिचित्तकम्मे णाणाविहपंचवण्णमणिरयणकोहिमतले पउमलयाफुल्लवलिवरपुप्फजातिउल्लोपचित्तियतले वंदणवरकणगकलससुविणिम्मियपडिपुंजियसरसपडमसोहंतदार भाए पयरगालंवंतमणिमुत्तदामसुविरइयदारसोहे सुगंधवरकुसुममउयपम्हलसयणोवयारे मणहिययनिइयरे कप्पूरलवंगमलयचंदनकालागुरुपवरकुंदुरुक्कतुरुकधूवडज्जसंतसुरभिमघमघंतगंधुदुयाभिरामे सुगंधवरगंधिए गंधवट्टिभूते मणिकिरणपणासियंधकारे किं Education Internationa अभयकुमारस्य वर्णनं राज्ञी धारिणी एवं तस्या: स्वप्नं For Parts Only ~27~ धारण्या वर्णनं सू. ८ मेघदोह दः सू. ९ ॥ १२ ॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy