SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [८,९] दीप अनुक्रम [११,१२] “ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्तिः ) श्रुतस्कन्धः [१] अध्ययनं [१], मूलं [८,९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्मकथाङ्गम्. ॥ १३ ॥ अज तंसि तारिसगंसि सयणिज्वंसि सालिंगणवट्टिए जाव मियगवयणमहवयंतं गयं सुमिणे पासिंत्ता पडिबुद्धा, ते एयस्स णं देवाणुप्पिया! उरालस्स जाव सुमिणस्स के मन्ने कल्लाणे फलवित्तिर्विसेसे भविस्पति ? । (सू. १०) 'धरणी नाम देवी होत्था जाव सेणियस्स रनो इट्ठा जाव विहरह' इत्यत्र द्विर्यावच्छन्दकरणादेवं द्रष्टव्यं 'कु| मालपाणिपाया अहीणपंचेंदियसरीरा लक्खणवंजणगुणोववेया माणुम्माणपमाणमुजायसंवगंसुदरंगी ससिसोमाकारा कंता पियदंसणा सुरूवा करतलपरिमिततिवलियबलियमज्झा' करतलपरिमितो - मुष्टिग्राह्यखिवलीको रेखात्रयोपेतो बलितो- बलवान् मध्यो- मध्यभागो यस्याः सा तथा, 'कोमुईरयणिकरविमलपडिपुन्नसोमवयणा' कौमुदीरजनीकरवत्कार्तिकीचन्द्र इव विमलं प्रतिपूर्ण सौम्यं च वदनं यस्याः सा तथा 'कुंडलुल्लिहियगंडलेहा' कुण्डलाभ्यामुल्लिखिता घृष्टा गण्डलेखाः कपोलविरचितमृगमदादिरेखा यस्याः सा तथा 'सिंगारागारचारुवेसा' शृङ्गारस्य रसविशेषस्यागारमिवागारं अथवा शृङ्गारो-मण्डनभूषणाटोपः तत्प्रधानः आकार:-आकृतिर्यस्याः सा तथा, चारुवेंपो नेपथ्यं यस्याः सा तथा ततः कर्मधारयः, तथा 'संगयगयहसिय भणिय विहियविलाससल लियसंलावणिउणजुत्तोवयारकुसला' संगता- उचिता गतहसितभणितविहितविलासा यस्याः सा तथा, तत्र विहितं चेष्टितं, विलासो-नेत्र चेश, तथा सह ललितेन प्रसन्नतया ये संलापाः- परस्परभापणलक्षणास्तेषु निपुणा या सा तथा युक्ता-संगता ये उपचारा- लोकव्यवहारास्तेषु कुशला या सा तथा ततः पदंत्रयस्थ कर्मधारयः, 'पासाईया' चित्तप्रसादजनिका 'दरिसणिज्जा' यां पश्यचक्षुर्न श्राम्यति, 'अभिरूपा' मनोज्ञरूपा 'पंडिरूवा For Penal Use Only ***अत्र यत् (सू. १०) लिखितं तत् मुद्रण-दोषः वर्तते, (सू. ९ स्थाने सू. १० मुद्रितं ) राजी धारिणी एवं तस्या: स्वप्नं ~ 29~ धारिण्याः स्वमः सूत्र ९ ॥ १३ ॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy