SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [६९, ७०] दीप अनुक्रम [८७,८८] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) अध्ययनं [८], मूलं [ ६९,७०] श्रुतस्कन्ध: [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः arrer jari अंगराय एवं क्वासी एवं सतु सम्मी ! अम्हे इहेब पाए क्यरीए अरपावह संजता वावाणियमा परिवसामो तते णं अम्हे अन्नया कयाई गधिमं च ४ तब अहीणमतिरितं जव कुंभमस्स रनो उवणेमो, तते यं से कुंभए मल्लीए विदेहरायवरकझाए तं दिवं कुंडलजुयलं पिणद्वेति २ पडिसिज्जेति तं एस णं सामी ! अम्हेहिं कुंभरायभक्ांसि मल्ली किदेहे अच्छेर दिट्ठे तं नो खलु अन्ना कावि तारिसिया देवकन्ना वा जाव जारिसिया पणं मल्लीविदेहा, तते जं चंदच्छा ते अरहमपामोक्ले सकारेति सम्माचेति २ पडिक्सोति तले चंदच्छा - गणिग्रहासे दूतं सहावेति जाव जहविय णं सा सयं रजसुका, तते णं ते दूते हट्ठे जाव पहारेत्थ नयगाए २ (सूत्रं ७०) 'संजत्ताणावावाणियगा' सहता यात्रा- देशान्तरगमनं संत्रा तत्प्रादा नौवाणिजकाः- पोतवणिजः संवात्रानीवाणिजकाः 'अरहण्णगे समणोकासमे आणि होत्थति न केवलमाढ्यादिगुणयुक्तः श्रमणोपासकवाप्यभूत्, 'गणिमं चेत्यादि, मणिमं-नालिकेरपूगीफलादि यत् गणितं सत् व्यवहारे प्रविशति, परिमं-तुलाधृतं सत् व्यवहियते, मेयंयत्सेतिकापल्यादिना मीयते, परिच्छेधं यद् गुणतः परिच्छेद्यते परीक्ष्यते यत्रमण्यादि, 'समियस्स यत्ति कणिकायाश्र 'ओसहाणं ति त्रिकटुकादीनां 'मेसज्जाण य'ति पध्यानामाहारविशेषाणां अथवा ओषधानां - एकद्रव्यरूपाणां भेषजानांद्रव्यसंयोगरूपाणां आवरणानां - अङ्गरक्षकादीनां बोधिस्थप्रक्षराणां च 'अ'त्यादि, आर्य! हे पितामह ! तात ! हे पितः ! अङ्गच्छाय-नृपः, तस्य वर्णनं For Parts Only ~ 274~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy