SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ---------------- अध्ययनं [८], ----------------- मूलं [६९,७०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: टमध्यध्य जाताधर्मकथानम्. यने चन्द्र प्रत सूत्रांक [६९,७०] ॥१३५॥ च्छायनृपस्थागमः अरहनक वृत्तं च सू दीप अनुक्रम [८७,८८] संकामेति २ सगडी. जोएंति २ जेणेव मिहिला तेणेव उवा २ मिहिलाए रायहाणीए बहिया अग्गुज्जाणंसि सगडीसगडं मोएइ २ मिहिलाए रायहाणीए तं महत्थं महम्यं महरिहं विउलं रायरिह पाहुडं कुंडलजुपलं च गेण्हंति २ अणुपषिसंति २ जेणेव कुंभए तेणेव उवा०२ करयल० तं महत्वं विषं कुंडलजुयलं उवणेति २ तते गं कुंभए तेसिं संजसगाणं जाव पहिच्छाइ २ मल्ली विदेहवररायक सहावेतिरतं दिवं कुंडलजुपलं मल्लीए विदेहवररायकन्नगाए पिणद्धति २ पडिविसबेति, लते णं से कुंभए राया ते अरहनगपामोक्खे जाव वाणियगे विपुलेणं असणवस्थगंध जाव खस्सुणी पियरति २ रायमग्गमोगादेइ बाबासे वियरति पडिविसजेति, लते णं अरहन्नगसंजत्तगा जेणेकरापमम्ममोगाडे आवासे तेणेव उबागच्छति र अंडक्वहरणं करेंति २ पडिभंडं गेहति २ समडी भरेंति जेणेब बंभी रए पोयपट्टणे तेषेव २ पोतवहणं सशति २ भंडं संकामेति दक्षिणाणु० जेणेव चंपा पोयटाणे तेणेव पोपं लंबेतिर सगडी सति २ तं गणिम ४ सगही संकामेति र जाक महत्थं पाहुडं दिवं च कुंडलजुयल मेण्हंति २जेणेक चंदच्छाए अंगराया तेणेव उवा तं महत्थं जाव उवणेति, लते णं चंदगाए अंपराया तं विश्वं महत्थं च कुंडलजुयलं पद्धिच्छति २ ते अरहन्नमपामोक्खे एवं वदासी-तुम्भे गं देवा! यहूणि मामामार जाब आहिंडह लवणसमुई च अभिक्खणं २पोयवहणेहिं ओगाहेह गाहहतं अस्थियाईभे केइ कहिंचि अच्छेरए विद्वपुबे, तसे णं से बरहापा ॥१३५॥ अगच्छाय-नृपः, तस्य वर्णनं ~273~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy