SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [६९,७०] दीप अनुक्रम [८७,८८] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) श्रुतस्कन्ध: [१] अध्ययनं [८], --- मूलं [ ६९,७०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः Eucation Internation विमा सभाए सुम्मा बहूणं देवाणं मज्झगते मया सद्देणं आतिक्खति ४ एवं खलु जंबूद्दीवेरमारहे बासे चंपाए नगरीए अरहन्नए सम० अहिगयजीवाजीवे नो खलु सका केणति देवेण वा दाणवेण वाणिग्गंथाओं पावयणाओ चालितए वा जाव विपरिणामेत्तए वा तते णं अहं देषाणु० 1 सकस्स णो एयमहं सहहामि० तते णं मम इमेयारूवे अन्भत्थिए ५ गच्छामि णं अरहन्नयस्स अंतियं पाउन्भवामि जाणामि ताव अहं अरहनगं किं पियधम्मे णो पियधम्मे ? दढधम्मे नो दधम्मे ? सीलवयगुणे किं चालेति जाब परिचयति णो परिपञ्चयतित्तिकडु, एवं संपेहेमि २ ओहिं पजामि २ देवाणु० ! ओहिणा आभोमि २ उत्तरपुरच्छिमं २ उत्तरविउधियं० ताए उधिट्ठाए जेणेव समुद्दे जेणेव देवाणुपिया तेणेव उवागच्छामि २ देवाणु उवसग्गं करेमि, नो चेव णं देवाणुप्पिया भीया वा०, तं जण्ण सक्के देविंदे देवराया वदति सचे णं एसमट्ठे तं दिट्ठे णं देवाणुप्पियाणं इड्डी जुई जसे जाव परकमे लदे पत्ते अभिसमन्नागए तं खामेमि णं देवाणु० ! खमंतु मरहंतु णं देवाणुप्पिया ! णाइभुजो २ एवं - करणयापत्तिकड पंजलिउडे पायवडिए एयमहं विणएणं भुजो २ खामेइ २ अरहन्नयस्स दुबे कुंडलजुले दलपति २ जामेव दिसिं पाउब्भूए तामेव पडिगए (सूत्रं ६९) तते णं से अरहन्नए निरुवसग्गमितिकड पडिमं पारेति, तए णं ते अरहन्नगपामोक्खा जाब वाणियगा दक्खिणाणुकूलेणं चापणं जेणेव गंभीरए पोयपणे तेणेव उवागच्छंति २ पोयं लंबेति २ सगडसागडं सर्व्वेति २ तं गणिमं ४ सगडि० अङ्गच्छाय-नृपः, तस्य वर्णनं For Penal Use On ~272~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy