SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [६९,७०] दीप अनुक्रम [८७,८८] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) श्रुतस्कन्ध: [१] मूलं [ ६९,७०] अध्ययनं [८], --- मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६ ] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्मकथाङ्गम्. ॥१३४॥ Education Internationa याओ ववरोविज्जसि, तते णं से अरहनते समणोवासए तं देवं मणसा चैव एवं बदासी- अहं णं देवा ! अरहन्नए णामं समणोवासए अहिगयजीवाजीवे नो खलु अहं सक्का केणइ देवेण वा जाव निग्गंथाओ पावयणाओ चालित्तए वा खोभेत्तए वा विपरिणामेत्तए वा तुमं णं जा सद्वा तं करेहित्तिकट्टु अभी जाव अभिन्नमुहरागणयणवन्ने अदीणविमणमाणसे निचले निष्फंदे तुसिणी धम्मज्झाणोवगते विहरति, तए णं से दिवे पिसायरूवे अरहन्नगं समणोवासगं दोचंपि तच्चपि एवं वदासीहं भो अरहना !• अदीणविमणमाणसे निचले निष्फंदे तुसिणीए धम्मज्झाणोवगए विहरति, तते णं से दिवे पिसायचे अरहन्नगं धम्मज्झाणोवगयं पासति २ पासित्ता बलियतरागं आसुरुते तं पोयवहृणं दोहिं अंगुलियाहिं गिण्हत २ सत्तद्वतलाई जाव अरहन्नगं एवं वदासी-हं भो अरहन्नगा !- अप्पथियपत्थिया णो खलु कप्पति तव सीलवय तहेब जाव धम्मज्झाणोवगए विहरति, तते णं से पिसारूवे अरहन्नगं जाहे नो संचाएर निग्गंथाओ० चालित्तए वा० ताहे उवसंते जाव निधिने तं पोयवहणं सणियं २ उबरिं जलस्स उवेति २ तं दिवं पिसायरूवं पडिसाहरइ २ दिवं देवरूवं विउ २ अंतलिक्खपवित्रे सखिखिणियाहं जाब परिहिते अन्नगं स० एवं वपासी-हं भो ! अरहन्नगा! धन्नोऽसि णं तुमं देवाणुप्पिया! जाव जीवियफले जस्स णं तव निग्गंथे पावयणे इमेयाख्वा पडिवत्ती लद्वा पत्ता अभिसमन्नागया, एवं खलु देवाणुप्पिया ! सके देविंदे देवराया सोहम्मे कप्पे सोहम्मवसि अङ्गच्छाय-नृपः, तस्य वर्णनं For Parts Only ~271~ ८ मध्यध्य9) यने चन्द्र19) च्छायनुपस्यागमः अरहक्षकवृत्तं च सू. ७० ॥१३४॥ wor
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy