SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ---------------- अध्ययनं [८], ----------------- मूलं [६९,७०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९,७०] दीप अनुक्रम [८७,८८] जयणकवरवग्यचित्तकत्तीगिवसणं सरसरुहिरमयचम्म विततकसवियवानुजबलं वाहिय स्वरमा असिणिअणिढदित्सअसुभअप्पिय [अमणुन] अक्तवग्गूहि य सज्जयंतं पासंतिलालपिसायरूवं एजमाणं पासंति २ भीया संजायभया अन्नमन्नस्स कार्य समतुरंमेमाणा २ करणं इंदाण य खंदाण य रुद्दसिक्वेसमणणागाणं भूयाण य जक्खाण य अजकोहकिरियाण य बहणि उपाइयसयागि ओवातियमाणा चिट्ठति, तए णं से अरहनाए समणोवासए तं दिवं पिसायरूवं एजमाणं पासति २ अभीते अतल्थे अचलिए असंभंते अणाउले अणुविग्गे अभिन्नमुहरागणयाचो अदीणषिमणमाणसे पोयवहणस्स एयदेसंसि वत्थंतेणं भूमि पमजति २ठाणं ठाइ २ करयलओ एवं वयासि-बमोऽत्धु णं अरहताण जाव संपत्ताणं, जइ णं अहं एत्तो उवसग्गातो मुंचामि तो मे कप्पत्ति पारिसए अहणं एत्तो उवसग्गाओ ण मुंचामि तो मे तहा पञ्चक्खाएयवेत्तिकटु सागारं भत्तं पचखाति, तते से पिसापरूवे जेणेच अरहन्नए समणोवासए तेणेव उवा०२ अरहन्नगं एवं वदासी-भो! अरहलगा अपत्थियपस्थिया जाव परिवजिया णो खलु कप्पति तव सीलवयगुणवेरमणपचक्खाणे पोसहोववासाति चालित्तए वा एवं खोभेत्तए वा खंडित्तए का भंजित्तए वा उज्झित्तए वा परिचइत्तए वा, तं जति णं तुम सीलवयं जाव ण परिचयसि तो ते अहं एयं पोतवहणं दोहिं अंगुलियाहिं गेण्हामि २ सत्तद्रुतलप्पमाणमेत्ताति उडुं वेहासं उबिहामि२ अंतोजलंसि णिच्छोलेमि जेणं तुमं अदृदुहवसहे असमाहिपत्ते अकाले चेव जीवि sekseesese अगच्छाय-नृपः, तस्य वर्णनं ~270~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy