SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययन [८], ----------------- मूलं [६९,७०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्मकथाङ्गम्. प्रत सूत्रांक [६९,७०] በደህ एयरब्रह 355 दीप अनुक्रम [८७,८८] स्काजोपगविसमक्खुराग उसासणणं विसालवच्छ विसालकुञ्छि पलंकान्छि पहसियपालिचायाधिक मङ्ख्यध्यगतं पणनमाणं अफोदतं अभिवयंलं अभिमजतं बहुसो २ अवहासे विणिम्भुयंतं नीलुषलगवला बने चन्द्रलिपञ्जयसिकुसुमागास खुरधार असि गहाया अभिमुहमाषयमाणं पासंति। तते पण ते अरहणम पच्छायनृपबाजा संजुत्ताणायावाणियमा एगचणं महं तालपिसायं पासंति तालजंघ दिर्घ गयाहिं बाहास्टि स्थागमः सिरं भमरणिगरषरमासरासिमहिसकालगं मरियमेहच मुप्पणहं फालसरिसजीहं लंपोर्ट अवलवा अरहन्नकअसिलिट्ठतिक्वधिरपीणकुबिलदाढोषगूढवयणं विकोसियधारासिजुयलसमसरिसतणुयचंचलगलंतरस- वृत्तं च सू. लोलचवलफुरुफुरतमिल्लालियागजीहं अवयच्छियमहल्लविगयबीभत्सलालपगलंतरत्ततालुयं हिंगुलुप ७० सगम्भकंदरबिलंब अंजणगिरिस्स अग्गिजालुग्गिलंतवयणं आऊसियअक्खचम्मउगंडदेख चीणचि. पिडबंकभग्गणासं रोसागयधम्मधर्मतमारुतनिद्रवरफरुसमुसिरं ओमुग्गणासियपुडं पाहुम्मडरइयभीसणमुहं उद्यमुहकन्नसकुलियमहंतविगयलोमसंखालगलबंतचलियकन्नं पिंगलदिप्पंतप्लोयर्ण भिडितडियनिडालं नरसिरमालपरिणवचिद्धं विचित्तगोणससुबद्धपरिकर अपहोलंतपुप्फुयायंतसप्पविच्छुय ॥१३॥ गोधुंदरनउलसरडविरक्ष्यविचिसयच्छमालियामं भोगकूरकण्हसप्पधमधमेंतलंबतकन्नपूरं मजारसियाललइयखंधं दिलघुधुयंतव्यकयकुंतलसिरं घंटारवेणभीमं भयंकरं कायरजणहिययफोडणं दिसमदृष्टहासं विर्णिम्मुयंतं क्सारुहिरपूपमंसमलमलिणपोबडतणुं उत्तासणयं विसालवच्छ पेच्छता भित्रणहमुह aeraceae अगच्छाय-नृपः, तस्य वर्णनं ~ 269~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy