SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ---------------- अध्ययनं [८], ----------------- मूलं [६९,७०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९,७०] SECRUGidों पुष्फवलिकम्मेसु दिनेसु सरसरत्तचंदणदएरपंचंगुलितलेसु अणुक्खितंसि धूवंसि पूतिएसु समुहवाएसु संसारियासु वलयबाहासु फसिएम सिएसु झयग्गेसु पडुप्पवाइएसु तूरेसु जइएसु सबसउणेसु गहिएसु रायवरसासणेसु महया उकिडिसीहणाय जाव रवेणं पक्खुभितमहासमुद्दरवभूयंपिव मेहाण करेमाणा एगदिसिं जाच वाणियगा णावं दुरूढा, ततो पुस्समाणवो बकमुदाहु-हं भो! सवेसिमवि अत्थसिद्धी उबविताई कल्लाणाई पडिहयाति सपपाबाई जुत्तो पूसो विजओ मुहुत्तो अयं देसकालो, ततो पुस्समाणएणं बके मुदाहिए हहतुढे कुकिछधारकन्नधारगन्भिजसंजत्ताणावावाणियगा चाचारिंसु तं नावं पुनुच्छंग पुण्णमुहिं बंधणेहितो मुंचंति, तते णं सा नावा विमुफबंधणा पवणवलसमाहया उस्सियसिया विततपक्खा इव गरुडजुबई गंगासलिलतिक्खसोपवेगेहि संखुब्भमाणी २ उम्मीतरंगमालासहस्साई समतिच्छमाणी २ कावहिं अहोरत्तेहिं लवणसमुई अणेगार्ति जोयणसतातिं ओगाढा, तते णं तेसिं अरहन्नगपामोक्खाणं संजुत्तानावावाणियगाणं लवणसमुई अणेगाई जोयणसयाई ओगाढाणं समाणाणं बहूति उप्पातियसतार्ति पाउन्भूयाई, तंजहा-अकाले गजिते अकाले विज्जुते अकाले थणियसरे, अभिक्खणं २ आगासे देवताओ नचंति, एगं च णं महं पिसायरूवं पासंति, तालजंघं दिवं गयाहिं बाहाहि मसिमसगमहिसकालगं भरियमेहचन्नं लंबोदृ निग्गयग्गदंतं निल्लालियजमलजुयलजीहं आऊसियवयणगंडदेसं चीणचिपिटनासियं विगयभुग्गभग्गभुमयं दीप अनुक्रम [८७,८८] अगच्छाय-नृपः, तस्य वर्णनं ~268~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy