SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [६९,७०] दीप अनुक्रम [८७,८८] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) श्रुतस्कन्ध: [१] अध्ययनं [८], --- मूलं [ ६९,७०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्म कथाङ्गम्. ॥१३२॥ 30152392999999 Education Internation सहिआणं इमे एयारूवे मिहो कहासंलावे समुप्पज्जित्था - सेयं खलु अहं गणिमं धरिमं च मेजं च पारिच्छेनं च भंडगं गहाय लवणसमुद्दपोतवहणेण ओगाहित्तएत्तिकट्टु अन्नमन्नं एयम परिसुति २ गणिमं च ४ गेहति २ सगडिसागडियं च सर्जेति २ गणिमस्स ४ भंडगस्स सगडसागडियं भरेंति २ सोहसि तिहिकरणनक्खत्तमुत्तंसि विपुलं असण ४ उबक्खडावेंति मित्तणाइभोअणवेलाए भुंजावेंति जाव आपुच्छति २ सगडिसागडियं जोयंति २ चंपाए नयरीए मज्झमज्झेणं जेणेव गंभीरए पोयपहणे तेणेव उवा० २ सगडिसागडियं मोयंति २ पोयवहणं सर्जति २ गणिमस्स य जाव चविहस्स भंडगस्स भरति तंदुलाण य समितस्स य तेल्लयरस य गुलस्स य घयस्स य गोरसस्स य उदयरस य उदयभायणाण य ओसहाण य भेसज्जाण य तणस्स य कट्ठस्स य आवरणाण य पहरणाण य अन्नेसिं च बहू पोयवहणपाउरगाणं दद्वाणं पोतवहणं भरेंति, सोहणंसि तिहिकरणनखसमुहसंसि विपुलं असण ४ उवक्खडावेति २ मिश्रणातं आपुच्छति २ जेणेव पोतद्वाणे तेणेव उवागच्छति । तते णं तेसिं अरहन्नग जाव वाणियगाणं परियणो जाव तारिसेहिं वग्गूहिं अभिनंदता य अभिसंधुणमाणा य एवं वदासी-अज्ज ताय भाय माउल भाइणजे भगवता समुदेणं अनभिखिखमाणा २ चिरं जीवह भदं च भे पुणरवि लद्धट्ठे कयकले अणहसमग्गे नियगं घरं हवमागए पासामोतिकड ताहि सप्पिवासाहिं पप्पुयाहिं दिट्ठीहिं निरीक्खमाणा मुहुत्तमेतं संचिति तओ समाणिएसु अङ्गच्छाय-नृपः, तस्य वर्णनं For Parts Only ~267~ ८मलीज्ञा ते मिथिलायामङ्गच्छायनपागमः स्. ६९ ॥ १३२ ॥ !
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy