SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ...........--- अध्ययनं [८], .... ... ..- मलं [६८1 मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सत्राक [६८) दीप धम्मियं जाणं दूरूढा, तए णं सा पउमावई नियगपरिवालसंपरिबुडा सागेयं नगरं मझमोणं णिजति २ जेणेव पुक्खरणी तेणेव उवागच्छति २ पुक्खरणिं ओगाहह २ जलमजणं जाच परमसहभूपा उल्लपडसाडया जाति तत्थ जप्पलातिं जाव गेण्हति २ जेणेव नागघरए तेणेव पहारेत्य गमणाए, तते णं पउमावतीए दासचेडीओ बहूओ पुष्फपडलगहत्थगयाओ धूवकटुच्छुगहधगयाओ पिट्ठतो समणुगच्छंति, तते णं पउमावती सविड़िए जेणेच नागघरे तेणेव उवागच्छति २ नागघरयं अणुपविसति २ लोमहत्वगं जाय धूवं डहति २ पडिबुद्धिं पडिवालेमाणी २ चिट्ठति, तते पडिवडी पहाए हस्थिखंधवरगते सकोरंट जाव सेयवरचामराहिं हयगयरहजोहमयाभडगचडकरपहकरेहिं साकेयनगरं० णिग्गच्छति २ जेणेव नागधरे तेणेव उवागच्छति २ हस्थिखंधाओ पचोरुहति २ आलोए पणामं करेइ २ पुष्पमंडवं अणुपविसति २पासतितं एग महं सिरिदामगड, तएणं पडिबुद्धीतं सिरिदामगंड सुहरं कालं निरिक्खइ २ तंसि सिरिदामगंडसि जायविम्हए सुबुद्धिं अमचं एवं बयासी-तुमनं देवाणुप्पिया! मम दोचेणं बहूणि गामागर जाव सन्निवेसाई आहिंडसि बहूणि रायईसर जाव गिहार्ति अणुपविससि तं अस्थि णं तुमे कहिंचि एरिसए सिरिदामगंडे दिट्टपुचे जारिसए णं इमे पउमावतीए देवीए सिरिदामगंडे ?, तते णं सुवुद्धी पडिबुद्धिं रायं एवं वदासी-एवं खलु सामी! अहं अन्नया कयाई तुभं दोघेणं मिहिलं रायहाणि गते तत्थ णंमए कुंभगस्स रन्नोधूयाए पमावईए देवीए अत्तयाए मल्लीए संवच्छ अनुक्रम [८६] 262 प्रथम-मित्र प्रतिबुध्धिः, तस्य वर्णनं ~264~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy