SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्धः [१] ............--- अध्ययनं [८], . ..- मलं [६८1 मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: माताधम प्रत ८मल्लीज्ञाते मिथिलाया प्रतिबुद्धिनपस्यागमन सत्राक [६८) दीप नागजन्नए यावि होत्या, तते णं सा पउमावती नागजन्नमुवट्टियं जाणित्ता जेणेव पडिवुद्धिकरयल एवं वदासी-एवं खलु सामी! मम कल्लं नागजन्नए यावि भविस्सति तं इच्छामि णं सामी ! तुम्भेहि अन्भगुन्नाया समाणी नागजन्नयं गमित्तए, तुन्भेऽविणं सामी ! मम नागजनयंसि समोसरह, तते णं पडिबुद्धी पउमावतीए देवीए एयमढे पडिसुणेति, तते णं पउमावती पडिबुद्धिणा रन्ना अन्भणुन्नाया हट्ट कोटुंबिय० सद्दावेति २ एवं वदासी-एवं खलु देवाणुप्पिया! मम कल्लं नागजपणए भविस्सति तं तुम्भे मालागारे सद्दावेह २ एवं बदह-एवं खलु पउमावईए देवीए कलं नागजन्नए भविस्सइ तं तुम्भे गं देवाणुप्पिया! जलथलय० दसद्धवन्नं मलं णागधरयंसि साहरह एगं च णं महं सिरिदामगंडं उवणेह, ततेणं जलथलय दसद्धवन्नेणं मल्लेणं णाणाविहभत्तिसुचिरइयं हंसमियमउरकोंचसारसचळवायमयणसालकोइलकुलोववेयं ईहामियजावभत्तिचित्तं महग्धं महारिहं विपुलं पुष्फमंडवं विरएह, तस्स णं यहुमज्झदेसभाए एगं महं सिरिदामगंड जाव गंधद्धणि मुयंतं उल्लोयंसि ओलंबेह २ पउमावतिं देवि पडिवालेमाणा २ चिट्ठह, तते णं ते कोडुंबिया जाव चिट्ठति, तते गं सा पउमावती देवी कल्लं कोडंपिए एवं वदासी-खिप्पामेव भो देवाणप्पिया! सागेयं नगरं सम्भितरबाहिरियं आसितसम्मज्जितोवलितं जाव पञ्चप्पिणंति, तते णं सा पउमावती दोचपि कोडेविय०खिप्पामेव लहुकरणजुत्तं जाव जुत्तामेव उवट्ठवेह, तते गं तेऽवि तहेव उघडावेंति, तते णं सा पउमावती अंतो अंतेउरंसि पहाया जाव अनुक्रम [८६] ॥१३॥ प्रथम-मित्र प्रतिबुध्धिः, तस्य वर्णनं ~263~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy