________________
आगम
(०६)
“ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६६,६७] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [६६-६७]
दीप अनुक्रम [८२-८५]
जीवविमुक्तमात्रं सत् यत् कुथितं-कोथमुपगतं तत् मृतकुथितमीषदुर्गन्धमित्यर्थः, तथा विनष्टं-उच्छ्नखादिभिर्विकारः स्वरूपादपेतं सत् यदुरभि-तीव्रतरदुष्टगन्धोपेतं तत्तथा व्यापन-शकुनिभृगालादिभिर्भक्षणाद्विरूपां विभत्सामवस्था प्राप्तं सघद् दुरभिगन्धतीब्रतमाशुभगन्धं तत्तथा, ततः पदत्रयस्य कर्मधारयः, तत्र तदेव वा 'किमिजालाउलसंसत्ते' कृमिजालैराकुलैःव्याकुलैः आकुलं वा सङ्कीर्ण यथा भवतीत्येवं संसक्तं सम्बद्धं यत्र तत्था, तत्र तदेव वा 'असुइविलीणविगयविभच्छदरिसणिज्जे' अशुचि-अपवित्रमस्पृश्यलात् विलीनं-जुगुप्सासमुत्पादकखात् विकृत-विकारवचात् बीभत्सं द्रष्टुमयोग्यता एवंभूतं दृश्यते इति दर्शनीयं, ततः कर्मधारयः, तत्र तदेव वा 'भवेतारूवे सिया' यारशः सादिकलेवरे गन्धो भवेत् | यादर्श वा सादिकलेवरं गन्धेन भवेत् एतदूपस्तद्रूपो वा स्वाद्-भवेत्तस्स भक्तकवलस्य मन्ध इति सूत्रकारस विकल्पोल्लेखः 'नो इणढे समझे' नायमर्थः समर्थ:-सङ्गत इत्ययं तु तस्यैव निर्णयः, निणीतमेव गन्धखरूपमाह-'एत्तो अणिहतराए|
चेव' इत:-अहिकडेवरादिगन्धात् सकाशादनिष्टतर एव-अभिलापस्याविषय एव अकान्तरका-अकमनीयतरखरूपः अप्रिय| तरः-अप्रीत्युत्पादकलेन अमनोजतरका-कथयाऽप्यनिष्टलात् अमनोजतरश्चिन्तयाऽपि मनसोऽनभिगम्य इत्यर्थः ।
तेणं कालेणं २ कोसला नाम जणवए, तस्थ णं सागेए नाम नयरे तस्लणं उत्तरपुरच्छिमे दिसीमाए, एत्थ णं महं एगे णागघरए होस्था दिवे सच्चे सचोवाए संनिहियपाडिहरे, तत्थ णं नगरे पडिवुद्धिनाम इक्खागुराया परिवसति पउमावती देवी सुवुद्धी अमचे सामदंड, तते णं पउमावतीए अन्नया कयाई
पुर्वभवस्य मित्राणां प्रतिबोधार्थे मल्लिजिनस्य युक्ति:
~2624