SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्मकथाङ्गम. ते मिधि प्रत ॥१३॥ सत्राका [६८ दीप अनुक्रम रपडिलेहणगंसि दिये सिरिदामगंडे विट्ठपुचे तस्स णं सिरिदामगंडस्स इमे पउमावतीए सिरिदामगंडे |मलीज्ञासयसहस्सतिम कलंण अग्धति, तते ण पडिवद्धी सुदि अमचं एवं वदासी-केरिसिया णं देवाणुप्पिया! मल्ली विदेहरायवरकन्ना जस्स णं संवच्छरपडिलेहणयंसि सिरिदामगंडस्स पउमावतीए लायां प्रदेवीए सिरिदामगंडे सयसहस्सतिमंपि कलं न अग्धति ?, तते णं सुबुद्धी पडिबुद्धिं इक्खागुरायं एवं तिबुद्धिनवदासी-विदेहरायवरकन्नगा सुपइट्ठियक्रमुन्नयचारुचरणा बन्नओ, तते णं पडिबुद्धी सुवुद्धिस्स अमञ्चस्स पस्यागमनं अंतिए सोचा णिसम्म सिरिदामगंडजणितहासे दयं सद्दावेइ २ एवं व०-गच्छाहि णं तुम देवाणुप्पिया! मिहिलं रायहार्णि तत्थ णं कुंभगस्स रन्नो ध्यं पभावतीए देवीए अत्तियं मल्लिं विदेहवररायकण्णगं मम भारियत्ताए बरेहि जतिविय णं सा सयं रजसुंका, तते णं से दूए पडिबुद्धिणा रन्ना एवं वुत्ते समाणे हद्द० पडिसुणेति २ जेणेव सए गिहे जेणेव चाउग्धंटे आसरहे तेणेव उवागच्छति २ चाउग्घंटे आसरह पडिकप्पावेति २ दुरुढे जाव हयगयमहयाभडचडगरेणं साएयाओ णिग्गच्छति २ जणव विदेहजणवए जेणेव मिहिला रायहाणी तेणेव पहारेत्थ गमणाए (सूत्रं ६८) 'नागघरएति उरगप्रतिमायुक्तं चैत्यं 'दिवे'त्ति प्रधानं 'सच्चे ति तदादेशानामवितथचात् , 'सच्चोवाए'त्ति सत्यावपातं सफ- लसेवमित्यर्थः 'संलिहियपाडिहेरेति सन्निहितं-विनिवेशितं प्रातिहार्य-प्रतीहारकर्म तथाविधव्यन्तरदेवेन यत्र तत्तथा देवा [८६] १३२॥ 26ee प्रथम-मित्र प्रतिबुध्धिः, तस्य वर्णनं ~265~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy