SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “जाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [६,७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६,७] इहेव जंबूहीवे दीवे भारहे वासे दाहिणभरहे रायगिहे णामं नयरे होत्था, वण्णओ, चेतिए वन्नओ, तत्य णं रायगिहे नगरे सेणिए नाम राया होत्था महताहिमवंत. वन्नओ, तस्स णं सेणियस्स रनो नंदा नाम देवी होत्था सुकुमालपाणिपाया वण्णओ (सूत्रं. ६) तस्स णं सेणियस्स पुत्ते नंदाए देवीए अत्तए अभए नामं कुमारे होत्था अहीण जाव सुरूवे सामदंडभेयउवप्पयाणणीतिमुप्पउत्तणयविहिन्नू ईहावूहमग्गणगवेसणअत्थसत्थमइविसारए उप्पत्तियाए वेणयाए कम्मियाए पारिणामिआए चउबिहाए बुद्धिए उववेए सेणियस्स रपणो बहुमु कजेसु य कुडुबेसु य मंतेसु च गुज्झेसु य रहस्सेसु य निच्छएसु य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणं आहारे आलंबणं चक्खू मेढीभूए पमाणभूए आहारभूए आलंघणभूए चकखूभूए सबकज्जेसु सबभूमियासु लद्धपच्चए विदण्णवियारे रजधुरचिंतए पावि होत्था, सेणियस्स रन्नो रजं च रहूंच कोसं च कोहागारं च बलं च वाहणं च पुरं च अंतेउरं च सयमेव समुवेक्खमाणे २ विहरति (सूत्रं. ७) यदि प्रथमथुतस्कन्धस्यैतान्यध्ययनानि भगवतोक्तानि ततः प्रथमाध्ययनस्य कोऽर्थों भगवता प्रज्ञात इति शास्त्रार्थप्रस्तावना ॥ अथैवं पृष्टवन्तं जम्बूस्वामिनं प्रति सुधर्मस्वामी यथाश्रुतमर्थ वक्तुमुपक्रमते मेति । एवं' मित्यादि सुगम, नवरं 'एव मिति वक्ष्यमाणप्रकारार्थः प्रज्ञप्त इति प्रक्रमः, खलुक्यालङ्कारे जम्बूरिति शिष्यामश्रणे 'इहैवेति देशतः प्रत्यक्षासन्ने न पुनरसंख्येयवाद । जम्बूद्वीपानामन्यत्रेतिभावः भारते वर्षे-क्षेत्रे 'दाहिणडभरहे'त्ति दक्षिणार्धभरते नोत्तरार्द्धभरते 'देवी'ति राजभार्या 'वण्णओं| दीप अनुक्रम [९,१०] SARERaininainamaina अभयकुमारस्य वर्णनं ~ 24~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy