SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ..------- अध्ययनं [१], ------ ---- मूल [9] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक ॥१०॥ देशः सू.५ गाथा: शाताधर्म-IVवादीत् 'नायाणि'त्ति ज्ञातानि-उदाहरणानीति प्रथमः श्रुतस्कन्धः 'धम्मकहाओ'त्ति धर्मप्रधानाः कथाः धर्मकथा इतिजम्बूस्वाकथाङ्गम्. द्वितीयः 'उकखित्ते'त्यादि श्लोकद्वयं साई, तत्र मेघकुमारजीवेन हस्तिभवे वर्तमानेन यः पाद उक्षिप्तस्तेनोत्क्षिप्तेनोपलक्षितं मेघ-18 मिप्रश्नः कुमारचरितमु धिप्तमेवोच्यते, उक्षिप्तमेव ज्ञातम्- उदाहरणं विवक्षितार्थसाधनमुक्षिप्तवातं, शातता चासैवं भावनीया-दयादि-13 | अध्ययनो गुणवन्तः सहन्त एव देहकष्ट, उक्षिप्तकपादो मेषकुमारजीवहस्तीवेति, एतदर्थाभिधायक सूत्रमधीयमानखादध्ययनमुक्त मेवं सर्वत्र |श तथा संघाटक:-श्रेष्ठिचौरयोरेकबन्धनबद्धबमिदमप्पभीष्टार्थज्ञापकलात् ज्ञातमेव, एवमौचिस्पेन सर्वत्र ज्ञातशब्दो योज्यः, यथा-16 | यथं च ज्ञातखं प्रत्यध्ययनं तदर्थावगमादवसेयमिति २ । नवरं अण्डक-मयूराण्डं ३ । कूर्मश्च कच्छपः ४ । शैलको राजर्षिः |५| तुम् च-अलायुः ६ । रोहिणी श्रेष्ठिवधः ७ । मल्ली-एकोनविंशतितमजिनस्थानोत्पना तीर्थकरी ८ । माकन्दी नाम वणिक | | तत्पुत्रो माकन्दीशब्देनेह गृहीतः ९| चंद्रमा इति च १० 'दावह'त्ति समुद्रतटे वृक्षविशेषाः ११ । उदक-नगरपरिखाजलं। | तदेव ज्ञातम्-उदाहरणं उदकज्ञातं १२ । मण्डूका नन्दमणिकारश्रेष्ठिजीवः १३ । 'तेपली इय'त्ति तेतलिमुताभिधानोमात्य | | इति च १४ । 'नंदीफल'त्ति नन्दिवृक्षाभिधानतरुफलानि १५ । 'अवरकंका' धातकीखण्डभरतक्षेत्रराजधानी १६ । आइण्णो' त्ति आकीणों-जात्याः समुद्रमध्यवर्तिनोऽश्वाः १७ । 'संसमा इय'त्ति सुसुमाभिधाना श्रेष्ठिदुहिता १८॥ अपरं च पुण्डरीक-15 ज्ञातमेकोनविंशतितममिति १९ । ॥१०॥ जति णं भंते ! समणेणं जाव संपत्तेणं णायाणं एगूणवीसा अज्ज्ञयणा पं०, तं०-उकखित्तणाए जाव पुंडरीएसि य, पढमस्स णं भंते ! अज्ज्ञयणस्स के अढे पन्नत्ते? एवं खलु जंबू ! तेणं कालेणं २ दीप अनुक्रम [५-८] जंबूस्वामिन: वर्णनं एवं प्रश्नः, अध्ययनानि-नामानि, अथ अध्ययन-१- "उत्क्षिप्त" आरब्ध: ~ 23~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy