________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं ], ----------------- मूलं [५] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्राक
गाथा:
हलो' जातं कुतूहलं यस्य स तथा, जातीत्सुक्य इत्यर्थः, विश्वस्यापि विश्वव्यतिकरस्य पश्चमाझे प्रतिपादितस्त्रास्पष्ठानस्य कोऽन्यो-18 ऽर्थो भगवताभिहितो भविष्यतीति, संजातश्रद्ध इत्यादौ समुत्पन्नश्रद्ध इत्यादौ च संशब्दः प्रकर्षादिवचनः, तथा उत्पन्नश्रद्ध। प्रागभूता उत्पन्ना श्रद्धा यखेत्युत्पन्नश्रद्धा, अथोत्पन्नश्रद्धवस्य जातश्रद्धवस्य च कोऽर्थभेदो, न कश्चिदेव, किमर्थं तत्प्रयोगः ।, हेतुलप्रदर्शनार्थ, तथाहि-उत्पन्नश्रद्धत्वाजातश्रद्धः प्रवृत्तश्रद्ध इत्यर्थः, अपरस्वाह-जाता श्रद्धा यस्य प्रष्टुं स जातश्रद्धः, कथं जातश्रद्धो, यस्माजातसंशयः, षष्ठानार्थः पञ्चमाङ्गार्थवत् प्रज्ञप्तः उतान्यथेति, कथं संशयोऽजनि?, यसात् जातकुतूहला, कीदृशो नाम पष्ठाङ्गस्वार्थो भविष्यति कथं च तमहमवभोत्स्थे ? इति तावदवग्रहः, एवं संजातोत्पन्नसमुत्पन्नश्रद्धादय ईहापायधारणाभेदेन वाच्या इति, 'उहाए उद्देइति उत्थानमुत्था-ऊर्ध्व वर्तनं तया उत्थया उत्तिष्ठति उत्थाय च 'जेणे'त्यादि प्रकट, 'अज्जमुहम्मे |8| धेरे' इत्यत्र पाठ्यर्थे सप्तमीति 'तिखुत्तो'त्ति निकलत्रीन् वारान् 'आदक्षिणप्रदक्षिणा दक्षिणपार्थादारभ्य परिभ्रमणतो दक्षिणपा-12 विप्राप्तिरादक्षिणप्रदक्षिणा तो 'अजसुहम्मं थेरं' इत्यत्र पाठान्तरे आदक्षिणात्प्रदक्षिणो-दक्षिणपावर्ती यः स तथा तं 'करोति' विदधाति वन्दते वाचा स्तौति नमस्खति-कायेन प्रणमति नात्यासने नातिदूरे उचिते देशे इत्यर्थः 'सुस्सूसमाणे'त्ति श्रोतुमिच्छन् | |'नमसमाणे ति नमस्सन् प्रणमन् अभिमुखः 'पंजलिउडे'त्ति कृतप्राञ्जलिः विनयेन प्रणमति-उक्तलक्षणेन 'पजुवासमाणे'त्ति18 | पर्युपासनां विदधानः 'एव'मिति वक्ष्यमाणप्रकारं वदासित्ति अवादीत, यवादीत् तदाह-'जईत्यादि प्रकटं, नवरं यदि | भदन्त ! अमणेन पश्चमाजस्थायमर्थः-अनन्तरोदितखेन प्रत्यक्षः प्रज्ञप्तस्ततः षष्ठानस्य कोऽथें: प्रज्ञप्त, इति प्रश्नवाक्याथें:, अथो-18 |त्तरदानार्थ 'जम्बूनामेत्ति हे जम्बू! इति-एवंप्रकारेणामत्रणवचसाऽऽमन्य आयसुधर्मा स्थविर आयेंजम्बूनामानं अनगारमेवम
दीप अनुक्रम [५-८]
avralaunciurary.org
जंबूस्वामिन: वर्णनं एवं प्रश्न:
~ 22 ~