SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [५७-६१] दीप अनुक्रम [६९-७३] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) श्रुतस्कन्ध: [१] अध्ययनं [ ५ ], मूलं [ ५७-६१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः Eaton ज्जित्था एवं खलु सेलए रायरिसी चइता रज्जं जाव पञ्चतिए, विपुलेणं असण ४ मज्जपाणए मुच्छिए नो संचाएति जाव विहरित्तए, नो खलु कप्पर देवाणुप्पिया ! समणाणं जाव पमत्ताणं विहरित्तए, तं सेयं खलु देवा० अम्हं कल्लं सेलयं रायरिसिं आपुच्छिता पाडिहारियं पीढफलगसेज्जासंधारगं पञ्चपणत्ता सेलगस्स अणगारस्स पंथयं अणगारं बेयावच्चकरं ठवेत्ता बहिया अन्भुज्जरणं जाव विहरित्तए, एवं संपेर्हेति २ कलं जेणेव सेलए आपुच्छित्ता पाडिहारियं पीड० पचप्पिति २ पंथयं अणगारं वेयावचकरं ठावंत २ बहिया जाव विहरंति (सूत्रं ५८ ) तते गं से पंथए सेलयस्स सेवासंथारडञ्चार पासवणखेसंघाणमत्तओसह मेसज भत्तपाणएणं अगिलाए विणएणं वेयावडियं करे, तते णं से सेलए अन्नया काई कत्तियचाउमा सियंसि विपुलं असण० ४ आहारमाहारिए सुब मज्जपाणयं पीए पुवावरण्हकालसमयंसि सुहष्पमुत्ते, तते णं से पंथए कत्तियचा उम्मासिसि कयकाउस्सग्गे देवसियं पडिकमणं पडिक चाउम्मासियं पडिक्कमिडंकामे सेलयं रायसिं खामणट्टयाए सीसेणं पाए संघ, तते से सेलए पंथरणं सीसेणं पाएसु संघहिए समाणे आसुरुते जाव मिसिमिसेमाणे उद्वेति २ एवं वदासीसे केस णं भो एस अप्पत्थियपस्थिए जाव परिवजिए जेणं ममं सुहपसुतं पाएस संघट्टेति ? तते णं से पंथ सेलणं एवं वृत्ते समाणे भीए तत्थे तसिए करयल कट्टु एवं बदासी अहणणं भंते! पंथए कयका उस्सग्गे देवसियं पडिकमणं पडिकंते चाउम्मासियं पडिते चाउम्मालियं खामेमाणे देवाणु शैलकराजर्षेः पार्श्वस्थता For Parts Only ~226~ Varr
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy