SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [५७-६१] दीप अनुक्रम [६९-७३] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) अध्ययनं [ ५ ], मूलं [ ५७-६१] श्रुतस्कन्ध: [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्मकथाङ्गम्. ॥ १११॥ जाणसालासु समोसरह का सुअं एसणिजं पीढफलग से जासंधारगं ओगिण्हिताणं विहरह, तते गं से सेलए अणगारे मंडयस रनो एयमहं तहत्ति पडिसुणेति, ततेणं से मंदुए सेलयं बंदति नम॑सति २ जामेव दिसिं पाउन्भूते तामेव दिसिं पडिगए। तते णं से सेलए कलं जाव जलते सभंडमत्तोवगरणमायाए पंथयपामोक्खेहिं पंचहि अणगारसएहिं सद्धिं सेलगपुरमणुपविसति २ जेणेव मंडयस्स जाणसाला तेणेव उवागच्छति २ फासूयं पीढ जाव विहरति, तते णं से मंडुए चिच्छिए सहावेति २ एवं बदासी-तुम्भे णं देवाप्पिया ! सेलयस्स फासुएसणिज्जेणं जाव तेगिच्छं आउद्देह, तते णं तेगिच्छया मंदुएणं रन्ना एवं बुत्ता ० सेलग्रस्स अहापवितेहिं ओसह मेसज भत्तपाणेहिं तेगिच्छं आउहेंति, मजपाणयं च से उबदिसंति, तते णं तस्स सेलयस्स अहापवतेहिं जाव मजपाणेण रोगायंके उबसंते होत्था हट्टे मल्लसरीरे जाते aarयरोगायके, तते गं से सेलए तंसि रोयायकंसि उवसंतंसि समाणंसि तंसि विपुलंसि असण ४ मज्जपाणए य मुच्छिए गढिए गिद्धे अज्झोववन्ने ओसन्नो ओसन्नविहारी एवं पासत्थे २ कुसीले २ पत्ते संसत्ते उबद्धपीढफलगसेज्या संधारए पमन्ते यावि विहरति, नो संचाएति फासुएसणिज्जं पीढं पञ्चपिणित्ता मंडुयं च रायं आपुच्छित्ता बहिया जाव (जणवयविहारं अग्भुजएण पवत्तेण परगहिएण) विहरत्तए (सूत्रं ५७) तते णं तेर्सि पंथयवज्जाणं पंचण्डं अणगारसयाणं अन्नया कमाई एगयओ सहियाणं जाव पुरत्तावर त्तकालसमयंसि धम्मजागरियं जागरमाणाणं अयमेयारूवे अम्भस्थिए जाब समुप्प Jale Education Internationa शैलकराजर्षेः पार्श्वस्थता For Pernal Use Only ~225~ ५ शैलकज्ञाते शैलकस्य पार्श्वस्थता सू. ५७ ॥ १११ ॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy