________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ---------------- अध्ययनं [१], ----------------- मूलं [५५,५६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
ज्ञाताधर्म
५ शैलक
कथाङ्गम्.
सूत्रांक
राजदीक्षा
॥१०८॥
[५५,५६]]
दीप अनुक्रम [६६-६८]
सेवि य धम्मे इच्छिए पडिच्छिए अभिरुतिए अहं गं देवाणुप्पिया ! संसारभयउनिग्गे जाव पक्वयामि, तुम्भेणं देवाणुप्पिया किं करेह किं ववसह किंवा ते हियइच्छति?, ततेणंत पंथयपामोक्खा सेलगं रायं एवं वदासी-जहणं तुन्भे देवा० संसार जाव पचयह अम्हाणं देवाणुप्पिया! किमन्ने आहारे वा आलंबे वा अम्हेविय णं देवा० संसारभयाउविग्गा जाव पचयामो, जहा देवाणुप्पिया! अम्हं बहुसु कजेसु य कारणेसु य जाव तहाणं पचतियाणवि समाणाणं बहुसु जाव चक्खुभूते, तते णं से सेलगे पंधगपामोक्खे पंच मंतिसए एवं व-जति णं देवाणु० तुम्भे संसार जाव पचयह तं गच्छह णं देवा० सएसु २ कुडंबेसु जेट्टे पुत्ते कुइंचमझे ठावेत्ता पुरिससहस्सवाहिणीओ सीयाओ दुरूढा समाणा मम अंतियं पाउम्भवहत्ति, तहेय पाउन्भवति, तते णं से सेलए राया पंच मंतिसयाई पाउम्भवमाणातिं पासति रहट्ठतुट्टे कोटुंबियपुरिसे सद्दावेति २ एवं वदासी-खिप्पामेव भो देवाणुप्पिया! मंडयस्स कुमारस्स महत्थं जाव रायाभिसेयं उबट्ठयेह. अभिसिंचति जाव राया विहरति । तते णं से सेलए मंडयं रायं आपुच्छह, तते णं से मंडुए राया कोडंबियपुरिसे० एवं वदासी-खिप्पामेव सेलगपुरं नगरं आसित जाव गंधवधिभूतं करेह प कारवेह य २ एवमाणत्तियं पञ्चप्पिणह, तते णं से मंडुए दोचंपि कोडंपियपुरिसे सदावेइ २ एवं वदासी-खिप्पामेव सेखगस्स रनो महत्थं जाव निक्खमणाभिसेयं जहेव मेहस्स तहेव णवरं पउमावतीदेवी अग्गकेसे पडिच्छति सदेवि पडिग्गह गहाय सीयं दुरूहंति, अवसेसं तहेव
॥१०८॥
शुक्रपरिव्राजकस्य दिक्षायाः प्रसंग:
~219~