SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [५५,५६] दीप अनुक्रम [६६-६८] श्रुतस्कन्ध: [१] अध्ययन [ ५ ], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६ ] Education Intonation “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) शुक्रपरिव्राजकस्य दिक्षायाः प्रसंग: परिडे देवापियाणं अंतिए मुंडे भवित्ता पचइत्तए, अहासुहं जाव उत्तरपुरच्छिमे दिसीभागे तिडंयं जाब धाउरताओ य एगते एडेति २ सयमेव सिहं उप्पाडेति २ जेणेव धावच्चापुत्ते० मुंडे भविता जब पति सामाइयमातियाई चोट्स पुवातिं अहिज्जति, तते णं थावच्चापुते सुयरस अणगारस्सहस् सीसत्ता विरति, तते गंथावचापुत्ते सोगंधियाओ नीलासोयाओ पडिनिक्खमति २ बहिया जणवयविहारं विहरति, तते णं से थावचापुते अणगारसहस्सेणं सद्धिं संपरिवुडे जेणेव पुंडरीए पछए तेणेव उवागच्छ २ पुंडरीयं पचयं सणियं २ दुरुहति २ मेघघणसन्निगासं देवसन्निवार्य पुढविसिलापट्ट्यं जाव पाओगमणं णुवन्ने, तते णं से धावदापुत्ते बहूणि वासाणि सामन्नपरियागं पाउणित्ता मासियाए संलेहएस भत्ता अणसणाए जाव केवलवरनाणदंसणं समुप्पादेत्ता ततो पच्छा सिद्धे जाब पहीणे । (सूत्रं ५५) तते णं से सुए अन्नया कयाई जेणेव सेलगपुरे नगरे जेणेव सुभूमिभागे उज्जाणे समोसरणं परिसानिया सेलओ निग्गच्छति धम्मं सोचा जं नवरं देवाणुप्पिया ! पंथगपामोक्खातिं पंच मंतिसयातिं आपुच्छामि मण्डुयं च कुमारं रज्जे ठावेमि, ततो पच्छा देवाणुप्पियाणं अन्तिए मुंडे भवित्ता आगाराओ अगरियं पञ्चयामि, अहासुहं, तते णं से सेलए राया सेलगपुरं नयरं अणुपविसति २ जेणेव सए गिहे जेणेव बाहिरिया उबट्टाणसाला तेणेव उवागच्छइ २ सीहासणं सन्निसन्ने, तते णं से सेलए राया पंथयपामोक्खे पंच मंतिसए सदावेइ सदावेत्ता एवं वदासी एवं खलु देवाणुप्पिया ! मए सुयस्स अंतिए घम्मे णिसंते For Parts Only मूलं [५५,५६ ] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~ 218~ statatatatatatatatatata wor
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy