SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [५५,५६] दीप अनुक्रम [६६-६८] श्रुतस्कन्ध: [१] अध्ययन [ ५ ], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६ ] ज्ञाताधर्मकथाङ्गम्.. ॥१०७॥ “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) Eucation Internationa तत्थ णं जे ते जाइया ते दुबिहा पं० तं०-एसणिज्जा य अणेसणिज्जा य, तत्थ णं जे ते अणेस णिज्जा लेणं अभक्खया, तत्थ णं जे ते एसणिज्जा ते दुबिहा पं० [सं० - लद्धा य अलद्धा य, तत्थ णं जे ते अद्धा ते अभक्खेया, तत्थ णं जे ते लद्धा ते निग्गंथाणं भक्त्रेया, एएणं अद्वेणं सुया ! एवं बुच्चतिसरिसवा भक्यावि अभक्वेयावि, एवं कुलत्थावि भाणियधा, नवरि इमं णाणसं - इत्धिकुलत्था य धन्नकुलत्था य, इत्थिकुलत्था तिविहा पं० तं०- कुलवधुया य कुलमाज्या इ य कुलधूया इ य, धन्नकुलत्था तहेव, एवं मासावि, नवरि इमं नाणन्तं मासा तिविहा पं० तं० - कालमासा य अत्थमासा य नमासा य, तत्थ णं जे से कालमासा ते णं दुवालसविहा पं०, तंजहा-सावणे जाव आसाढे, ते णं अभ क्या, अत्थमासा दुबिहा- हिरन्नमासा य सुवण्णमासा य, ते णं अभक्वेया धन्नमासा तव । एगे भवं दुवे भवं अगे भवं अक्खए भवं अवए भवं अवट्टिए भवं अगेगभूयभावे भविएवि भवं ?, सुया ! एगेवि अहं दुबेवि अहं जाव अणेगभूयभावभविएवि अहं, से केणद्वेणं भंते! एगेवि अहं जाव सुया ! दधट्टयाए एगे अहं नाणदंसणट्टयाए दुबेवि अहं एएसट्र्याए अक्खवि अहं अवएवि अहं अवट्टिएवि अहं जबओ शुक्रपरिव्राजकस्य दिक्षायाः प्रसंग: या अणे भूयभावभविएवि अहं, एत्थ णं से सुए संबुद्धे धावचापुत्तं वंदति नम॑सति २ एवं वदासीइच्छामि णं भंते! तुम्भे अंतिए केवलिपन्नन्तं धम्मं निसामित्त धम्मका भाणियवा, तए णं से सुए परिक्षायए थावच्चापुत्तस्स अंतिए धम्मं सोचा णिसम्म एवं वदासी-इच्छामि णं भंते! परिधायगसहस्सेणं सद्धिं मूलं [५५,५६ ] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः For Parts Use Only ~ 217~ ५ शैलकज्ञाते शुकपरिव्राज कदीक्षा सू. ५५ ॥१०७॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy