SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [४७-५०] दीप अनुक्रम [५८-६१] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) श्रुतस्कन्ध: [१] अध्ययनं [३], मूलं [ ४७-५०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्म कथाङ्गम्. ॥ ९६ ॥ Eticati सह सुद्रु जं न बुज्झिज्जा | सहन्नुमयमवितहं तहावि इह चितए मइमं ॥ ४ ॥ अणुत्रकयपराणुग्गहपरायणा जं जिणा जगप्प| वरा । जियरागदोसमोहा य णन्नहावाइणो तेण ॥ ५ ॥" [ जिनवरभाषितेषु भावेषु भावसत्येषु भावतो मतिमान् । न कुर्याद संदेहं संदेहोऽनर्थहेतुरिति ॥ १ ॥ निस्संदेहत्वं पुनर्गुणहेतुर्यत्ततस्तकत् कार्य अत्र द्वौ श्रेष्ठितौ अण्डकग्राहिणावुदाहरणं ॥ २ ॥ कचित् मतिदौर्बल्येन तद्विधाचार्यविरहतो वापि । ज्ञेयगहनत्वेन ज्ञानावरणोदयेन च ॥ ३ ॥ हेतूदाहरणासंभवे च सति सुष्ठु यन्न बुध्येत । सर्वज्ञमतमवितथं तथापि इति चिन्तयेत् मतिमान् ॥ ४ ॥ अनुपकृतपरानुग्रहपरायणा यद् जिना जगत्प्रवराः । जितरागद्वेषमोहाच नान्यथावादिनस्तेन ॥ ५ ॥ ] तृतीयमध्ययनं विवरणतः समाप्तं ॥ -99969 अथ कूर्माभिधानं चतुर्थमध्ययनं विव्रियते, अस्य चायं पूर्वेण सहाभिसम्बन्धः - अनन्तराध्ययने प्रवचनार्थेषु शङ्किताशङ्कि तयोः प्राणिनोर्दोषगुणानुक्ता विह तु पञ्चेन्द्रियेषु गुप्तागुप्तयोस्तावेवाभिधीयेते इत्येवंसम्बन्धस्यास्येदमुपक्षेपादिसूत्रंजति णं भंते! समणेणं भगवया महावीरेणं नायाणं तबस्स नायज्झयणस्स अयम पन्नते चउत्थस्स णाया के अट्ठे पक्ष १, एवं खलु जंबू । तेणं कालेणं २ वाणरसी नामं नयरी होत्था वन्नओ, तीसे णं वाणरसीए नयरीए बहिया उत्तरपुरच्छिमे दिसिभागे गंगाए महानदीए मयंगतीरदहे नामं दहे होत्या, अणुपुवसुजायवप्पगंभीरसीयलजले अच्छविमलसलिलपलिच्छन्ने संछन्नपत्तपुप्फपलासे बहुउप्पलपउमकुमुयनलिणसुभगसोगंघियपुंडरीयमहापुंडरीय सयपत्तसह सपत्तकेसरपुप्फोवचिए पासादीए ४, तत्थ अत्र अध्ययन - ३ परिसमाप्तम् अथ अध्ययनं ४ "कूर्मः" आरभ्यते For Parts Only ~195~ ४ कूर्मज्ञातं सू. ५१ ॥ ९६ ॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy