SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक |[४७-५०] दीप अनुक्रम [५८-६१] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) अध्ययन [ ३ ], मूलं [ ४७-५० ] श्रुतस्कन्धः [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः यति - स्थानान्तरनयनेन स्पन्दयति- किंचिच्चलनेन घट्टयति-हस्तस्पर्शनेन क्षोभयति- ईषद्भूमिमुत्कीर्य तत्प्रवेशनेन 'कण्णमूलंसिचि स्वकीयकर्णसमीपे धृत्वा 'टिट्टियावेति' शब्दायमानं करोति 'पोचर्ड' ति असारं, हीलनीयो गुरुकुलादहनतः निन्दनीयः कुत्सनीयो- मनसा खिंसनीयो- जनमध्ये गर्हणीयः- समक्षमेव च परिभवनीयोऽनभ्युत्थानादिभिः, मयूरपोषका ये मयूरान् पुष्णन्ति । 'नडुल्लगं ति नाव्यं 'विन्नाये'त्यादौ 'विन्नायपरिणयमेत्ते जोवणगमणुपत्ते लक्खणर्वजणगुणोववेए' इत्येवं दृश्यं, मानेन - विष्कम्भतः उन्मानेन बाहल्यतः प्रमाणेन च आयामतः परिपूर्णौ पक्षौ 'पेहुणकलाविति मयूराङ्गकलापश्च यस्य स तथा विचित्राणि पिच्छानि शतसंख्याथ चन्द्रका यस्य स तथा, वाचनान्तरे विचित्रा:- पिच्छेष्ववसक्ताः संबद्वान्द्रका यस्य स विचित्रपिच्छावसक्तचन्द्रकः नीलकण्ठको नर्त्तनशीलकः चप्पुटिका-प्रतीता केकायितं मयूराणां शब्दः एकस्यां चप्पुटिकायां कृतायां सत्यां 'गंगोला मंगसिरोहरि'त्ति लाकुलाभङ्गवत् - सिंहादिपुच्छवक्रीकरणमित्र शिरोधरा - ग्रीवा यस्य स तथा, स्वेदापन्नो जातवेदः श्वेतापाङ्गी वा सितनेत्रान्तः अवतारितौ – शरीरात्पृथकृतौ प्रकीर्णी - विकीर्णपिच्छौ पक्षौ यस्य स तथा ततः पदद्वयस्य कर्मधारयः, उत्क्षिप्तः - ऊङ्घकृत शन्द्रकादिकः- चन्द्रकप्रभृतिकमयूराङ्गक विशेषोपेतचन्द्रकै रचितैर्वा कलाप:- शिखण्डो येन स तथा, केकायितशतं शब्दविशेषशतं 'पणिएहिं'ति पणितैः - व्यवहारैर्होद्दादिभिरित्यर्थः 'एवमेवेत्यादि उपनयवचनमिति, भवन्ति चात्र गाथा: - 'जिणवर भासियभावेसु भावसच्चेसु भावओ मइमं । नो कुजा संदेहं संदेहोऽणत्थउत्ति ॥ १ ॥ निस्संदेहत्तं पुण गुणहेउं में तओ तयं कर्ज । एत्थं दो सिट्टिसुया अंडयगाही उदाहरणं ॥ २ ॥ तथा 'कत्थई महदुब्बल्लेण तविहायरिथविरहओ या वि । नेयगहणत्तणेणं नाणावरणोदणं च || ३ || हेऊदाहरणासंभवे य Education International For Pasta Use Only ~ 194~ arra
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy