SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [४७-५०] दीप अनुक्रम [५८-६१] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) श्रुतस्कन्धः [१] अध्ययनं [ ३ ], मूलं [ ४७-५०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्मकथाङ्गम्. ॥ ९५ ॥ तेणं मडरपोयएणं चंपाए नयरीए सिंघाडग जाब पहेसु सतिएहि य साहस्सिएहि य सयसाहस्सिएहि जय पणिएहि य जयं करेमाणे विहरति । एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंधी वा पक्षतिए समाणे पंच महएस छसु जीवनिकाएसु निग्गंधे पावयणे निस्संकिते निर्कखिए निधितिगच्छे से इह भवे चैव बहूणं समणाणं समणीणं जाव वीतिवतिस्सति । एवं खलु जंबू ! समणेणं० णायाणं तस्स अज्झयणस्स अयमट्ठे पन्नत्तेति बेमि (सूत्रं ५०) तवं नायज्झयणं समन्तं ॥ ३ ॥ 'हत्य संगेलीए 'ति अन्योऽन्यं हस्तावलम्बनेन, 'आलिघरसु य कयलिधरपसु य' आलीकदल्यौ वनस्पतिविशेषौ, 'लताघरऐसु य' लताः - अशोका दिलता 'अच्छणघरएसु य' अच्छांति- आसनं, 'पेच्छणघरएसु य' प्रेक्षणं प्रेक्षणकं, 'पसाहणघरएसु य' प्रसाधनं मण्डनं, 'मोहणघर एसु य' मोहनं निधुवनं, 'सालघर एसु य' साला :- शाखाः अथवा शाला-पृक्षविशेषा:, 'जालघ रएसुय' जालगृहं-जालकान्वितं 'कुसुमघरएस य' कुसुमप्रायवनस्पतिगृहेष्वित्यर्थः, कचित्कदलीगृहादिपदानि यावच्छब्देन सूच्यन्त इति, शङ्कितः किमिदं निष्पत्स्यते न वेत्येवं विकल्पवान् काङ्क्षितः- तत्फलाकाङ्क्षावान् कदा निष्पत्स्यते इतो विवक्षि फलमित्यौत्सुक्यवानित्यर्थः विचिकित्सितः - जातेऽपीतो मयूरपोतेऽतः किं मम क्रीडालक्षणं फलं भविष्यति न वेत्येवं फलं प्रति शङ्कावान्, किमुक्तं भवति - भेदसमापन्नो मतेर्वेधाभावं प्राप्तः सद्भावासद्भावविषयविकल्पव्याकुलित इति भावः, कलुषसमापन्नो मतिमालिन्यमुपगतः, एतदेव लेशत आह- 'किन्न' मित्यादि, उद्वर्तयति-अधोदेशस्योपरिकरणेन परिवर्तयतितथैव पुनः स्थापनेन ' आसारयति' ईपत्स्वस्थानत्याजनेन 'संसारयति' पुनरषत्स्वस्थानात् स्थानान्तरनयनेन चाल For Parata Lise Only ~ 193~ ३ अण्डक ज्ञाते जि नदत्तस्था शापूर्तिः सू. ५० ॥ ९५ ॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy