________________
आगम
(०६)
प्रत
सूत्रांक
[५१]
दीप
अनुक्रम
[६२]
“ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्तिः)
श्रुतस्कन्धः [१]
अध्ययनं [४],
मुनि दीपरत्नसागरेण संकलित ........ . आगमसूत्र [०६], अंग सूत्र [०६ ]
9
tattetcectresses
Education Inte
बहूणं मच्छाय कच्छभाण य गाहाण य मगराण व सुंसुमाराण य सइयाण य साहस्सियाण घ साहस्सियाण य जूहाई निन्भयाई निरुविग्गाई सुहंसुहेणं अभिरममाणगातिं २ विहरंति, तस्स णं मयंगतीरद्दहस्स अदूरसामंते एत्थ णं महं एगे मालुयाकच्छए होरथा वन्नओ, तत्थ णं दुवे पावसियालगा परिवसंति, पावा चंडा रोद्दा तलिच्छा साहसिया लोहितपाणी आमिसत्थी आमिसाहारा आमिसपिया आमिसलोला आमिसं गवेसमाणा रतिं विद्यालचारिणो दिया पच्छन्नं चावि चिह्नंति, तते पणं ताओ मयंगतीरद्दहातो अन्नया कढाई सूरियंसि चिरत्थमियंसि लुलियाए संझाए पविरलमाणुसंसि णिसंतपडिणिसंतंसि समाणंसि दुवे कुम्मगा आहारत्थी आहारं गवेसमाणा सणियं २ उत्तरंति, तस्सेव मयंगतीरद्दहस्स परिपेरंतेणं सङ्घतो समंता परिघोलेमाणा २ वित्तिं कप्पेमाणा विहरंति, तयणंतरं च णं ते पावसियालगा आहारत्थी जाब आहारं गवेसमाणा मालुयाकच्छयाओ पडिनिक्खमंति२ ता जेणेव मयंगतीरे दहे तेणेव उवागच्छति तस्सेव मयंगतीरदहस्स परिपेरतेणं परिघोलेमाणा १२ वित्तिं कप्पेमाणा विहरंति, तते णं ते पावसियाला ते कुम्मए पासंति २ जेणेव ते कुम्मए तेणेव पहारेत्थ गमणाए, तते णं ते कुम्मगा ते पावसियालए एज्जमाणे पासंति २ भीता तस्था तसिया उबिरगा संजातभया हत्थे य पादे य गीवाए य सएहिं २ काएहिं साहति २ निचला निष्कंदा तुसिणीया संचिति, तते णं ते पावसियालया जेणेव ते कुम्मगा तेणेव उवागच्छंति २ ते कुम्मगा सबतो
For Parts Only
मूलं [५१] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~ 196 ~
Sentence