SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [ ३८ ३८] दीप अनुक्रम [४८-४९] “ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्ति:) अध्ययनं [२], श्रुतस्कन्ध: [१] मूलं [ ३८-३८R] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्मकथाङ्गम्. ॥ ८४ ॥ Eaton Inte माणे जेणेव देवदिने दारए तेणेव उवागच्छर २ देवदिनं दारगं सवालंकार विभूसियं पासति पासिता देवदिन्नस्स दारगस्स आभरणालंकारेसु मुच्छिए गढिए गिद्धे अज्झोषवने पंथयं दासचेडं पमत्तं पासति २ दिसालोयं करेति करेता देवदिनं दारगं गेण्हति २ कक्वंसि अलियावेति २ उत्तरिणं पिहेइ २ सिग्धं तुरियं चवलं चेतियं रायगिहस्स नगरस्स अवदारणं निग्गच्छति २ जेणेव जिष्णुजाणे जेणेव भग्गकूबए तेणेव उवागच्छति २ देवदिनं दारयं जीवियाओ बबरोवेति २ आभरणालंकारं गेण्हति २ देवदिन्नस्स दारगस्स सरीरगं निप्पाणं निचेहूं जीवियविप्पजढं भग्गकृबए पक्खिवति २ जेणेव मालुयाकच्छए तेणेव उवागच्छति २ मालुयाकच्छयं अणुपविसति २ निचले निष्फंदे तुसिणीए दिवस लिवेमाणे चिट्ठति ( सू ३८) तते णं से पंथए दासचेडे तओ मुद्दत्तंतरस्स जेणेव देवदिने दारए ठबिए तेणेव उवागच्छति २ देवदन्नं दारगं तंसि ठाणंसि अपासमाणे रोयमाणे कंदमाणे विलवमाणे देवदिन्नदार. गस्स सबतो समंता मग्गणगवेसणं करेइ २ देवदिनस्स दारगस्स कत्थइ सुतिं वा खुर्ति वा पतिं वा अलभमाणे जेणेव सए गिहे जेणेव घण्णे सत्थवाहे तेणेव उवागच्छति २ घण्णं सत्यवाहं एवं बदासीएवं खलु सामी ! भद्दा सत्थवाही देवदिन्नं दारयं पहायं जाव मम हृत्यंसि दलयति तते णं अहं देवदिन्नं दारयं कडीए गिण्हामि २ जाव भग्गणगवेसणं करेमि तं न णञ्चति णं सामि ! देवदिने दारए For Parts Only *** अत्र सूत्रान्ते मुद्रण-दोषात् अस्य सूत्रस्य क्रम ३८ द्वि-वारान् मुद्रितं. तत् कारणात् मया शिर्षक-स्थाने ३८, ३८-२ निर्दिष्टम् धन्यसार्थवाहः एवं विजयस्तेनस्य कथा ~ 171 ~ २ संघाट ज्ञाते देवदत्तापहारः सू. ३८ 11 28 11
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy