SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [ ३८ ३८] दीप अनुक्रम [४८-४९] “ज्ञाताधर्मकथा” - अंगसूत्र- ६ (मूलं + वृत्ति:) अध्ययनं [२], श्रुतस्कन्ध: [१] मूलं [ ३८-३८R] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः TRENTIN Eucation Internation केह हले वा अबहिए वा अवखित्ते वा पायवडिए धण्णस्स सत्यवाहस्स एतम निवेदेति, तते णं से धणे सत्थवाहे पंथयदासचेडयस्स एतमहं सोचा णिसम्म तेण य महया पुत्तसोएणाभिभूते समाणे परसुणिय व चंपगपायवे धसन्ति धरणीयलंसि सर्वगेहिं सन्निवइए, तते णं से धण्णे सत्थवाहे ततो मुहुत्तंतरस्स आसत्थे पच्छागयपाणे देवदिन्नस्स दारगस्स सबतो समता मग्गणगवेसणं करेति देवनिस्स दारगस्स कत्थइ सुई वा खुई वा पउत्तिं वा अलभमाणे जेणेव सए गिहे तेणेव उवागच्छ २ महत्थं पाहुडं गेण्हति २ जेणेव नगरगुत्तिया तेणेव उवागच्छति २ तं महत्थं पाहुडं उवणति उवणतित्ता एवं वयासी एवं खलु देवाणुप्पिया ! मम पुत्ते भद्दाए भारियाए अत्तए देवदिने नाम दारए इट्ठे जाव बपुष्प दुलहे सवणयाए किमंग पुण पासणयाए ?, तते णं सा भद्दा देवदिन्नं हायं सवालंकारविभूसियं पंथगस्स हत्थे दलाति जाव पायवडिए तं मम निवेदेति तं इच्छामि णं देवाणुप्पिया! देवनिदारगस्स सङ्घओ समता मग्गणगवेसणं कथं । तए णं ते नगरगोतिया घण्णेणं सत्थवाहेणं एवं ता समाणा सन्नद्धबद्धवम्मियकबया उप्पीलिपसरासणवहिया जाव गहियाउहपहरणा घण्णेणं सत्थवाणं सद्धिं रायगिहस्स नगरस्स बहूणि अतिगमणाणि य जाव पवासु य मग्गणगवेसणं करेमाणा रायगिहाओ नगराओ पडिनिक्खमति २ जेणेव जिष्णुनाणे जेणेव भग्गकूवए तेणेव उवागच्छंति २ For Par Lise Only *** अत्र सूत्रान्ते मुद्रण-दोषात् अस्य सूत्रस्य क्रम ३८ द्वि-वारान् मुद्रितं. तत् कारणात् मया शिर्षक-स्थाने ३८, ३८-२ निर्दिष्टम् धन्यसार्थवाहः एवं विजयस्तेनस्य कथा ~ 172~ waryru
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy