SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ------------------ अध्ययनं २], ----------------- मूलं [३६-३७] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: 130000 प्रत सूत्रांक [३६-३७] दीप अनुक्रम यनिधि या-मूलधनं येन जीर्णीभूतदेवकुलस्योद्धारा करिष्यते अक्षीणिका वा प्रतीता पर्द्धवामि-पूर्वकाले अल्प पन्तं महान्त । करोमीति भाषः 'उषघाइयति उपयाच्यते मृन्यते स यत्तत् उपयाचितं-ईप्सित वस्तु 'उपवाचितुं प्रार्थयितुं 'उल्लपडसाइपति स्नानेनार्दै पटशाटिके-उत्तरीयपरिधानवखे यस्याः सा तथा 'आलोएति दर्शने नामादिप्रतिमानां प्रणाम करोति, तवः प्रत्युबमति, लोमहसं-प्रमार्जनीकं 'परामशप्ति' गृहाति, ततस्तेन साः प्रमार्जयति 'अम्मुक्खेइति अभिपिचति वखारोपणादीनि प्रतीतानि । 'चापसी'त्यादौ 'उदिहि'ति अमावस्या 'आवनसते ति आपत्र:-उत्पन्न सच्चो-जीवो मर्ने यस्याः सा तथा । ततेणं से पंधए दासचेडए देवदिन्नस्स दारगस्स बालग्गाही जाए, देव दिन्नं दारयं कडीए गेण्हति २ बहहि डिंभएहि य डिंभगाहि य दारएहि यदारियाहि य कुमारियाहि य सद्धिं संपरिबुडे अभिरममाणे अभिरमति। ततेणंसा भद्दा सत्यवाही अन्नयाकयाई देवदिन्नं दारयंण्हायं कयवलिकम्म कयकोउयमंगलपायच्छित्तं सचालंकारभूसियं करेति पंथयस्स दासचेडयस्स हत्थयंसिदलयति,ततेणं से पंथए दासचेडए भद्दाए सत्यवाहीए हत्थाओ देवदिन्नं दारगं कडिए गिण्हतिर सयातो गिहाओ पडिनिक्खमतिर यहूहि डिभएहि य डिभियाहि य जाव कुमारियाहि य सद्धिं संपरिघुडे जेणेव रायमग्गे तेणेव उवागच्छइ२ देवदिन्नं दारगं एगते ठावेति २ वहहिं डिंभएहि य जाव कुमारियाहि य सद्धिं संपरिबुडे पमत्ते यावि होत्था विहरति, इमं च णं विजए तकरे रायगिहस्स नगरस्स बहूणि बाराणि य अवदाराणि य तहेच जाच आभोएमाणे मग्गेमाणे गवेसे [४६-४७] 000000 | धन्यसार्थवाहः एवं विजयस्तेनस्य कथा ~170~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy