SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [२], ----------------- मूलं [३६-३७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: शाताधर्मकथानम्. प्रत सूत्रांक [३६-३७] ॥८२॥ दारकजन्म दीप अनुक्रम निग्गच्छति २ रायगिह नगरं मझमझेणं निग्गच्छति २त्ता जेणेव पोखरिणी तेणेव उवागच्छति २ K२ संघादपुक्खरिणीए तीरे सुबहुं पुष्फजावमल्लालंकारं ठवेइ २ पुक्खरिणिं ओगाहइ २ जलमजणं करेति जलकीडं क- ज्ञाते भरेति २ पहाया कयवलिकम्मा उल्लपडसाडिगा जाई तत्थ उप्पलाइं जाव सहस्सपत्ताई ताई गिण्हइ २ पुक्ख- द्राकृतमुरिणीओ पचोरुहइ २ तं सुबहुं पुष्फगंधमल्लं गेण्हति २ जेणामेव नागघरए य जाव वेसमणधरए य तेणेव पयाचन उवागच्छति २ तत्थ णं नागपडिमाण य जाव वेसमणपडिमाण य आलोए पणामं करेइ ईसिं पचुन्नमइ सू. ३६ २ लोमहत्थग परामुसइ २ नागपडिमाओ य जाव वेसमणपडिमाओ य लोमहत्थेणं पमज्जति उदगधाराए अन्भुक्खेति २ पम्हलसुकुमालाए गंधकासाईए गायाईलूहेइ २ महरिहं वत्थारुहणं च मल्लारु सू.१७ हणं च गंधारुहणं च चुन्नारुहणं च वन्नारुहणं च करेति २ जाव घूवं डहति २ जानुपायपडिया पंजलिउडा एवं वदासी-जइ णं अहं दारगं वा दारिगं वा पयायामि तो णं अहं जायं च जाव अणुवड्डेमित्ति कटु उचातियं करेति २ जेणेव पोक्खरिणी तेणेव उवागच्छति २ विपुलं असणं ४ आसाएमाणी जाव विहरति, जिमिया जाव सुइभूया जेणेव सए गिहे तेणेव उवागया अदुत्तरं च णं भद्दा सत्यवाही चाउद्दसहमुदिडपुन्नमासिणीसु विपुलं असण ४ उचक्खडेति २ वहवे नागा यजाव वेसमणा य उवायमाणी जाव एवं च णं विहरति (सूत्रं ३६)।ततेणंसा भद्दा सत्यवाही अन्नया कयाइ केणति कालंतरेणं आवनसत्ता जाया यावि होत्या,तते णं तीसे भद्दाए सत्यवाहीए दोसु मासेसु बीतिकतेसु ततिए मासे वहमाणे Receaesese [४६-४७] | धन्यसार्थवाहः एवं विजयस्तेनस्य कथा ~167~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy