SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [३६-३७] दीप अनुक्रम [४६-४७] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) श्रुतस्कन्ध: [१] अध्ययनं [२], मूलं [३६-३७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः घणं रथवा आपुच्छित्ता घण्णेर्ण सत्थवाहेणं अन्भवाया समाणी सुबहं विपुलं असणातिम सातिम उवखडावेत्ता सुबहं पुप्फवत्थगंध मल्लालंकारं गहाय वहहिं मित्तनातिनियमसयणसंबंधिपरिजण महिलाहिं सर्दि संपरिबुडा जाई इमाई रायगिहस्स नगरस्स बहिया प्यागाणि य भूयाणि य जक्खाणि य इंद्राणिय दाणि च रुद्दाणि य सेवाणि य वेसमणाणि य तत्थ णं बहूणं नागपडिमाण य जाव बेसमणपरिमाण य महरिहं पुष्पचणियं करेत्ता जाणुपायपडियाए एवं वहत्तए-जह णं अहं देवाणुपिया ! दारमं वदारिगं वा पाया तो णं अहं तुम्भं जायं च दायं च भायं च अक्खयणिहिं च अणुवहेमित्ति क उबातियं उवाइत्तए, एवं संपेहेति २ कलं जाव जलते जेणामेव घण्णे सत्थवाहे तेणामेव उवागच्छति उवागच्छिता एवं बदासी एवं खलु अहं देवाणुप्पिया । तुम्भेहिं सद्धिं बहूई वासातिं जाव देति समुल्लावर सुमहुरे पुणो २ मंजुलप्पभणिते तण्णं अहं अहन्ना अपुन्ना अकलक्खणा एतो एगमवि न पत्ता, तं इच्छामि णं देवाणुप्पिया! तुन्भेहिं अन्भणुन्नाता समाणी विपुलं असणं ४ जाव अणुबम उवाइयं करेतर, तते णं धण्णे सत्थवाहे भई भारियं एवं बदासी-ममपि य णं खलु देवाणुप्पिए! एस चेव मणोरहे- कहं णं तुमं दारणं दारियं वा पयाएजसि ?, भद्दाए सत्थवाहीए एयमहमणुजाणति, तते णं सा भद्दा सत्थवाही धणेणं सत्थवाहेणं अन्भणुन्नाता समाणी हट्ट जाव यहियया विपुलं असणपाणखातिमसातिमं उबक्खड़ावेति २ ता सुबहु पुप्फगंधवत्थमल्लालंकारं मेहति २ सयाओ गिहाओ धन्यसार्थवाहः एवं विजयस्तेनस्य कथा For Parts Only ~166~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy