SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ------------------ अध्ययनं २], ----------------- मूलं [३३-३५] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३३-३५]] ८१॥ दीप भोजनदानादिरूपेषु यज्ञेषु' नागादिपूजासु 'पर्वणीषु कौमुदीप्रभृतिषु अधिकरणभूनासु मत्तः पीतमयतया बमत्तब-18 संघाटप्रमादवान् या स तथा तस्य बहुजनस्येवि मोगः, 'व्याक्षिप्तस्य' प्रयोजनान्तरोपयुक्तस्य व्याकुलस्य च नानाविधकार्याक्षेपेण 8 ज्ञाते ध. सुखितस्प दुःखितस्य च विदेशस्वस्य च-देशान्तरस्थस्य विमोषितस्य च-देशान्तरं गन्तुं प्रवृत्तस्य 'मार्ग च' पन्थानं निंन्यपन्थक ' अपद्वार 'चिरहं च विजन अन्तरं च-अवसरमिति आरामादिपदानि प्राग्वत् 'सुसाणेसु यति श्मशानेषु 'गिरिकन्द- विजयाधि रेषु' गिरिरन्धेषु 'लयनेषु' गिरिवर्तिपाषाणगृहेषु 'उपस्थानेषु' तथाविधमण्डपेषु बहुजनस्य छिद्रवित्यादि पुनरावर्तनीयं सू. ३३यावद् एवं च णं विहरति । तते णं तीसे भाए भारियाए अन्नया कयाई पुवरत्तावरत्तकालसमयसि कुटुंबजागरियं जागरमाणीय अयमेपारूचे अजमथिए जाव समुपज्जित्था-अहं धपणेण सत्यवाहेण सद्धिं बहणि चासाणि सरफरिसरसगंधरूवाणि माणुस्सगाई कामभोगाई पचणुभवमाणी विहरामि, नो चेच णं अहं दारगं वा दारिणं वा पवायामि, तं घनाओ णं ताओ अम्मयाओ जाव मुलद्धे णं माणुस्सए जम्मजीवियफले तार्सि सम्म याणं जार्सि मणिगयकुच्छिसंभूयाति धणदुद्धलद्धयाति महरसमुल्लावगार्ति मम्मणवर्णवियार्मि थम मूलकक्खदेसभागं अभिसरमाणाति मुद्धयाई थणयं पिवंति, ततो य कोमलकमलोवमेहि हत्थेदि मिसिहकर्म उच्छंगे निवेसियाई देति समुल्लापए पिए सुमहुरे पुणो २ मंजुलप्पमणिते, तं अहन्नं अपना अनुमा अलक्षणा अकयपुन्ना एतो एगमवि न यता, तसेयं मम कहलं पापभायाए श्यणीए जाब जलंचे अनुक्रम [४३-४५]] Georea | धन्यसार्थवाहः एवं विजयस्तेनस्य कथा ~165~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy