SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ------------------ अध्ययनं २], ----------------- मूलं [३६-३७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३६-३७] दीप अनुक्रम इमेयारूवे दोहले पाउन्भूते-धन्नाओ णं ताओ अम्मयाओ जाव कयलक्खणाओणं ताओ अम्मयाओ जाओणं विउलं असणं ४ सुबहुयं पुष्फवत्वगंधमल्लालंकारं गहाय मित्तनातिनियगसयणसंबंधिपरियणमहिलियाहि य सर्द्धि संपरिडाओरायगिह नगरं मझमझेणं निग्गच्छति २ जेणेव पुक्खरिणी तेणेव उवागच्छंति २ पोक्खरिणी ओगाहिति २ पहायाओ कयबालिकम्माओ सघालंकारविभूसियाओ विपुलं असणं ४ आसाएमाणीओ जाव पडिभुंजेमाणीओ दोहलं विणेति एवं संपेहेति २ कल्लं जाव जलते जेणेव धणे सत्यवाहे तेणेव उवागच्छति २ धपणं सत्यवाहं एवं वदासी-एवं खलु देवाणुप्पिया! मम तस्स गन्भस्स जाव विणेति तं इच्छामि णं देवाणुप्पिया! तुम्भेहि अन्भणुन्नाता समाणी जाव विहरित्तए, अहासुहं देवाणुप्पिया! मा पडियधं करेह, तते णं सा भद्दा सत्यवाही धण्णेणं सत्यवाहेणं अन्भणुन्नाया समाणी हहतुट्ठा जाव विपुलं असणं ४ जाव पहाया जाव उल्लपडसाडगा जेणेव नागघरते जाव धूवं दहति २ पणामं करेति पणार्म करेत्ता जेणेव पोक्खरिणी तेणेव उवागच्छति २ तते णं ताओ मित्तनाति जाव नगरमहिलाओ भई सत्थवाहिं सवालंकारविभूसितं करेति, तते णं सा भद्दा सत्यवाही ताहि मित्तनातिनियगसयणसंबंधिपरिजणणगरमहिलियाहिं सद्धिं तं विपुलं असणं ४ जाव परिभंजमाणी य दोहलं विणेति २जामेव दिर्सि पाउन्भूता तामेव दिसि पडिगया, तते णं सा भद्दा सत्यवाही संपुन्नडोहला जाव तं गन्भं सुहंसुहेणं परिवहति, तते णं सा भद्दा सत्यवाही [४६-४७] | धन्यसार्थवाहः एवं विजयस्तेनस्य कथा ~168~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy