________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः )
श्रुतस्कन्ध: [१] ------------------ अध्ययनं २], ----------------- मूलं [३३-३५] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
ज्ञाताधर्मकथाङ्गम.
प्रत सूत्रांक [३३-३५]]
॥to
दीप
यिक' शौर्यातिशयादेव तत्साधयिष्याम्येवेत्येवंप्रवृत्तिकः पाठान्तरे 'निसंसे'ति नून-नरान् शंसति-हिनस्तीति नृशंसः निःशंसो संघात वा-विगतश्लाघः, 'निरणुकंपत्ति विगतप्राणिरक्षः निर्गता वा जनानामनुकम्पा यत्र स तथा, अहिरिव एकान्ता-प्रायमेवेदं मये- जाते - त्येवमेवनिश्चया दृष्टिर्यख स तथा 'खुरेव एगंतधाराए'त्ति एकत्रान्ते-वस्तुभागेऽपहतेव्यलक्षणे धारा परोपतापप्रधानवृत्ति-18न्यपन्थकलक्षणा यस स तथा, यथा क्षुरप्रः एकधारः, मोषकलक्षणैकप्रवृश्चिक एवेति भावः, 'जलमिव सबगाहित्ति यथा जलं सर्व खवि-विजयाधि षयापनमभ्यन्तरीकरोति तथाऽयमपि सर्व गृहातीति भावः, तथा उत्कञ्चनवञ्चनमायानिकृतिकूटकपटैः सह योऽतिसंप्रयोगो- सू. ३३गायं तेन बहुल:-प्रचुरो यः स तथा, तत्र ऊर्द्ध कश्चन मूल्याधारोपणार्थ उत्कञ्चनं हीनगुणस्य गुणोत्कर्षप्रतिपादनमित्यर्थः ३४-३५ वश्चनं प्रतारणं माया-परवञ्चनबुद्धिः निकृतिः-यकश्या गलकर्तकानामिवावस्थानं कूट-कापोपणतुलादेः परवञ्चनार्थे न्यूना-II धिककरणं कपट-नेपथ्यभाषाविपयर्यकरणं एभिरुत्कश्शनादिभिस्सहातिशयेन यः संप्रयोगो-योगस्तेन यो बहुलः स तथा, यदिवा | सातिशयेन द्रव्येण कस्तूरिकादिना परस्य द्रव्यस्य संप्रयोगः सातिसंप्रयोगः, ततश्चोत्कश्चनादिभिः सातिसंप्रयोगेण च यो। बहुलः स तथा, उक्तं च सातिप्रयोगशब्दार्थाय-"सो होई साइजोगो दवं जं छुहिय अन्नदोसु । दोसगुणा वयणेसु य अत्थविसंवायणं कुणइ ॥१॥" चि एकीय व्याख्यानं, व्याख्यानान्तरं पुनरेवं-उत्कोचनं उत्कोचः निकृतिः वश्चनप्रच्छादनार्थ कमें| साति:-अविश्रम्मः एतत्संप्रयोगे बहला, शेष तथैव, चिरं-वहकालं यावत् नगरे नगरस्य वा विनष्टो-विप्लुतः चिरनगरविनष्टः, बहुकालीनो यो नगरविनष्टो भवति स किलात्यन्तं धृों भवतीत्येवं विशेषितः, तथा दुष्टं शील-स्वभावः आकार:-आकृति
१ स भवति सातियोगो यद् द्रव्यमन्यद्रव्येषु क्षिप्ता । दोषगुणान् बचनेषु च अर्थविसंवादनं करोति ॥१॥
अनुक्रम [४३-४५]]
SAREarattin international
| धन्यसार्थवाहः एवं विजयस्तेनस्य कथा
~ 163~