SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [३३-३५] दीप अनुक्रम [४३-४५] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) श्रुतस्कन्धः [१] अध्ययनं [२] मूलं [३३-३५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः मालपाकच्छ व सुसाणएसु च गिरिकंदर लेणउपहाणेसु य बहुजणस्स छिदेसु य जाब एवं चणं विहरति (३५) 'अड्डे दिसे' इह यावत्करणादिदं द्रष्टव्यं “विच्छिष्णविउलभवणसयणासण जाणवाहणाइने बहुदासदासीगोमहिलाप्यभूए बहुधणबहुजावरूवरवर आओगपओगसंपत्ते बिच्छयविउलभत्तपाणे "त्ति व्याख्या तस्य मेघकुमारराजवर्धकवर भद्रावर्णकस्य तु धारिणीवर्णकवनवरं 'करयल' ति अनेन करयलपरिमियतिवलियमज्झा इति मं 'वंझ'त्ति अपत्यफलापेक्षया निष्फला 'अविचाउरि'ति प्रसवानन्तरमपत्यमरणेनापि फलतो बन्ध्या भवतीत्यत उच्यते-अविद्याउरित्ति-अविजननशीला अपत्यानामत एवाह जानुकूर्पराणामेव माता-जननी जानुकूर्परमाता, एतान्येव शरीरांशभूतानि तस्याः स्तनौ स्पृशन्ति नापत्यमित्यर्थः, अथवा जानुकूर्पराण्येव मात्रा - परप्रणोदे साहाय्ये समर्थ उत्सङ्गनिवेशनीयो वा परिकरो वा न पुत्रलक्षणः सा जानुकूर्परमात्रा । 'दासचेडे 'ति दासस्य-भृतकविशेषस्य चेट:- कुमारकः दासचेटः अथवा दासश्वासौ चेटवेति दासचेटः 'तकरे' ति चौर: 'पापस्य' पापकर्मकारिणः चाण्डालस्येव रूपं स्वभावो यस्य स तथा, चण्डालकर्मापेक्षया भीमतराणि - रौद्राणि कर्माणि यस्य स तथा, 'आरुसिय'त्ति आरुष्टस्येव दीप्ते रक्ते नयने यस्य स तथा, खरपरुषे- अतिकर्कशे महत्यौ विकृतेबीभत्से दंष्ट्रिके उत्तरोष्ठकेशपुच्छरूपे दशनविशेषरूपे वा यस्य स तथा, असंपुटितो असंवृतौ वा परस्परालाय तुच्छत्वादशनदीर्घखाच ओष्ठौ यस्य स तथा उद्भूता वायुना प्रकीर्णा लम्बमाना मूर्द्धजा यस्य स तथा अमरराहुवर्णः कृष्ण इत्यर्थः, 'निरनुक्रोशो' निर्दयो 'निरमुतापः ' पथाचापरहितः अत एव 'दारुणो' रौद्रः अत एव 'प्रतिभयो' भयजनकः 'निःसंश धन्यसार्थवाहः एवं विजयस्तेनस्य कथा For Parata Use Only ~ 162~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy