SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [३३-३५] दीप अनुक्रम [४३-४५] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) श्रुतस्कन्ध: [१] अध्ययनं [२], मूलं [३३-३५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्मकथाक्रम्. ॥ ७९ ॥ डितउट्टे उदुपपन्नलंबतमुद्धए भ्रमरराहुवन्ने निरणुकोसे निरणुतावे दारूने पहभए निसंसतिए निर अहित एतदिट्ठिए खुरेव एगंतधाराए गिद्वेव आमिसतलिच्छे अग्गिमिव सबभकरले जलमिव सहाही उक्कंचणवंचणमायानियडिकूटकवडसा इसपओगबहुले चिरमगरविणद्दुसीलायारचरिते जूयपनी मज्जपसंगी भोजपसंगी मंसपसंगी दारुणे हिययदारए साहसिए संधिच्छेयए उवहिए विस्संभवाती आलीयगतित्थभेलहुहत्यसंपत्ते परस्स दहरणंमि निचं अणुबद्धे तिङ्घवेरे रायगिहस्स नगरस्स बहूणि अइगमणाणि य निग्गमणाणि य दाराणि य अवदाराणि य छिंडिओ य खंडीओ य नगरनिद्धमाणि यहणाणि य निघणाणि य जूवखलयाणि य पाणागाराणि य वेसागाराणि य तद्दारद्वाणाणि य तकरद्वाणाणि य तकरचराणि व सिंगाडगाणि य तिथाणि य चउकाणि य चचराणि य नागघराणिव भूयधराणि य जक्खदेउलाणि य सभाणि य पवाणि य पणिचसालाणि य सुन्नधराणि य आभोरमाणे २ मग्नमा समाणे बहुजणस्स छिद्देसु य विसमेसु य विहरेतु य वसणेसु य अच्मुदएसु य उत्सवे य पस यतिहीसु यछणेसु य जत्रेसु व पडणीस व मापमसस्स व वक्विसस्स य वाउलस्स य हितस्स यदुवियस्स विदेसत्यस्स य विश्ववसियस्स व मग्गं च छिदं च विरहं च अंतरं च मम्गमाणे गयेसमाणे एवं चनं विहरति, बहियादि य णं रायगिहस्स मगरस्स आरामेसु य उज्जामेव वाषियोंक्खरणीचीहियागुंजा लियासरेसु प सत्प॑तिसृ व सरसरपंतियासु व जिष्णुजासु य अस् व धन्यसार्थवाहः एवं विजयस्तेनस्य कथा For PanalPrata Use Only ~161~ २ संघाटज्ञाते ध न्यपन्थकविजयाधि सू. ३३३४-३५ ।। ७९ ।।
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy