SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [ ३०,३१] दीप अनुक्रम [ ४०, ४१] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) श्रुतस्कन्ध: [१] अध्ययनं [१], मूलं [ ३०, ३१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्मकथाङ्गम्. ॥ ७५ ॥ रस्स अगिलाए बेयावडियं करेंति । तते णं से मेहे अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं राणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जित्ता बहुपडिपुन्नाई दुवालस वरिसाई सामन्नपरियागं पाणिता मासियाए संलेहणाए अप्पाणं झोसेत्ता सहि भत्ताइं अणसणाए छेदेत्ता आलोतियपडिते उद्धियसले समाहिपत्ते आणुपुत्रेणं कालगए, तते णं ते थेरा भगवंतो मेहं अणगारं आणुपुकालयं पाति २ परिनिवाणवत्तियं काउस्सर्ग करेंति २ मेहस्स आयारभंडयं गेण्हति २ विउलाओ पवयाओ सणियं २ पचोरुति २ जेणामेव गुणसिलए चेइए जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छंत २ ता समणं ३ वंदति नर्मसंति २ ता एवं वयासी एवं खलु देवाणुप्पियाणं अंतेबासी मेहे णामं अणगारे पगइभदए जाव विणीते से णं देवाणुप्पिएहिं अन्भणुन्नाए समाणे गोतमाrिe समणे निग्iधे निग्गंधीओ य खामेत्ता अम्हेहिं सद्धिं विउलं पचयं सणियं २ दुरुहति २ सयमेव मेघघणसन्निगासं पुढविसिलं पहयं पडिलेहेति २ भप्तपाणपडियाइक्खिते अणुपुत्रेणं कालगए, एस णं देवापिया मेहस्स अणगारस्स आधारभंडए । (सूत्रं ३०) भंतेति भगवं गोतमे समणं उ वंदति नम॑सति २ ता एवं वदासी एवं खलु देवाणुप्पियाणं अंतेवासी मेहे णामं अणगारे से णं भंते ! मेहे अणगारे कालमासे का किया कहिं गए कहिं बबन्ने ?, गोतमादि समणे भगवं महावीरे भगवं गोयमं एवं वयासीएवं खलु गोयमा ! मम अंतेवासी मेहे णामं अणगारे पगतिभद्दए जाव विणीए से णं तहारूवाणं मेघकुमारस्य तपोमय- संयम- जीवनं For Pal Pal Use Only ~ 153~ १ उत्क्षिप्त ज्ञाते मेधकुमारस्थानशनं गतिश्च सू. ३०-३१ ॥ ७५ ॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy